________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५३
१.५.१५.५. ]
[ I.71.5. आविवाय वेतिर्गतिकर्माऽनयत् । दूत्यम् । भृगवाणो दीप्तवाणो वायुभूतं चाकरोदिति।
महे यत्पित्र ई रस दिवे करवं त्सरत्पृशन्यश्चिकित्वान् ।
सृजदस्ता धृषता दिद्युमस्मै स्वायाँ देवो दुहितरि त्विर्षि धात् ॥५॥
महे यत् पित्रे। महते । पित्रे। धुलोकाय देवेभ्यः । यदा हविष्ट्वमापन्नम्। रसमग्निः । करोति तदा गच्छन्तम् । एनं दृष्ट्वा हविः परिमोक्षणाय । स्पर्शने साधुर्दस्युर्खनन् गच्छन्तमग्निम् । अवत्सरति मार्गपाश्र्थात् कुटिलमवगच्छति तं दृष्ट्वा। अग्निश्च । तस्मै। धृष्टेन मनसा। वज्रम्। सृजति । असनशीलः सोऽयम् । स्वायाम् दुहितरि ज्वालायाम् । दीप्तिम् । दधाति ।
१. शास्त्रमर्यादया प्रापयामास Sy. पचतो १४. ०मपग० P. १५. अस्मै पलायमानाय
यजमानस्य हवींष्याविवायाजगाम। तत राक्षसादये Sy. १६. धर्षकेण धनुषा एव प्रभृति यजमानानां दूतकर्मापि करोति
Sy. प्रगल्भमनसा। निश्शङ्कः सन्नित्यर्थः स्मेत्यर्थः Sk. २. म नयदूत्यं M.
Sk. १७. दीप्यमानं बाणम् Sy.. ३. भृगुर्ऋषिः। स इवाचरन् यजमानः Sy.
वज्रमस्मै। अग्नेरयमन्वादेशः। अस्याभ्रस्ज पाक इत्यस्य रूपं प्रथमान्तं
ग्नेरर्थाय। ये रक्षादयोऽग्नर्हविःषष्ठयन्तं वा। हविषां पक्ता Sk.
परिपन्थिनस्तान् हन्तुमित्यर्थः Sk. ४. ०वानो P. D. M. ५. पालयित्रे Sy. १८. यदेतिवचनात् तदेत्यध्याहार्यम्। तदा ___ सर्वलोकस्य पितृभूताय Sk.
सृजत् सृजति । क्षिपतीत्यर्थः Sk. ६. कायय D. दपोतमानाय देवगणाय | १६. अनशी० P. इषुक्षेपणशीलोऽग्निः।...
Sy. वधुलोकेन चात्राधारेणाधेयास्तग्नि- ___स्वकीयायां... दुहितृवत् समनन्तरवासिनो देवा लक्ष्यन्ते। मञ्चाः भाविन्यामुषसि Sy. क्रोशन्तीति यथा। महति सर्वलोकस्य अस्ता क्षेपणशील इन्द्रः Sk. पितृभूते लोके निवसतां देवानामर्थाय | २०. तदैव च स्वायां देव इन्द्रः Sk. यदा हविरग्निः करोतीत्यर्थः Sk.
२१. वृष्टया सस्यरूपेण जन्यमानत्वाद्दहिता ७. हविष्माननम् M. ८. पृथिव्याः सारभूतं
क्षितिरत्राभिप्रेता Sk. २२. तस्यां हविः Sy. हविर्लक्षणमन्नम् Sk.
त्विर्षि सस्यसम्पत्तिलक्षणां दीप्तिम् Sk. ६. यजमानः Sy. १०. तदानीम् M.
२३. स्थापयति। उषःकाले हि सूर्यकिरणाः ११. तदानीं ... स्पर्शनकुशलो राक्षसादिः
प्रादुर्भवन्ति। तैः स्वकीयं प्रकाशमेकीSy. पृशनाशब्दोऽमृतरसरूपवचनः । करोति Sy. यस्मिन् संवत्सरेऽग्निर्देवातत्र साधुः पृशन्योऽमृतरसरूपाणामपि नामर्थाय हवींषि करोति तस्मिन्नेवेन्द्रोऽपि
हविषाम्। अमृतरूपरसकारीत्यर्थः Sk. सस्यसम्पत्ति करोति नान्यत्रेत्यर्थः । १२. ०जनान् D. दस्यु ... निन् M. अथवा जन्यमानत्वाद्दहिता स्तुतिरत्राभि
हवींषि वहन्तं हे अग्ने त्वां जानन् Sy. प्रेता। स्वस्यां स्तुतौ देवोऽग्निरोजस्वित्वज्ञातवान् स्वमधिकारं यष्टणां वा लक्षणां दीप्तिमाधत्ते। यया स्तुत्या भक्तताम् Sk. १३. त्वद्भयात्पलायते होतृत्वेनावस्थितः स्वयं स्तौति तामोSy. farigirat toofat Sk. जस्विनी करोतीत्यर्थः Sk.
२३
For Private and Personal Use Only