________________
Shri Mahavir Jain Aradhana Kendra
I.71.4. ]
www.kobatirth.org
[ १.५.१५.४.
१
४
उदारः । धारयति । विभृत्रास्ताः प्रजा अग्निप्रसादेन । पूर्णकामाः । कर्माणि । अभिगच्छन्ति ।
देवान्। जायमाने। हविषा वर्द्धयन्त्यः ।
३५२
मथो॒द्यदी॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्य॒तो जेन्यो॒ भूत् ।
आदी॑ राज्ञॊ न सर्हीयसे॒ सचा॒ सन्ना दू॒त्य॑तं॒ भृग॑वाणो विवाय || ४ ||
२
93
१४
१५
१६
99
मथीद्यदीम्। बलेनाजहार। यदा । एनम् । धारकः । मातरिश्वा द्युलोकाद्यदा च श्वेत
अत्यन्तविभिन्नरूपा इत्यर्थः Sk. ४. यजमानलक्षणा: Sy. ५. विषयान्तरतृष्णारहिता: Sy.
१८
१६
२०
२१
२२ २३
२४ २५
वर्णः। जेताऽग्निः। अनुगृहम् । अभवत् । अनन्तरमेव । एनम् । राज्ञे । इव बलवते । सखा । सन् ।
१. अर्या धनस्य स्वामिन्यः Sy.
अरिरीश्वर उच्यते । ईश्वरा अप्रतिहताग्निगुणप्रकाशनसामर्थ्या इत्यर्थः Sk. २. तेन धनेन दिधिष्वोऽग्नीनां धारणं कुर्वत्यः । कृताग्न्याधाना इत्यर्थः Sy. सर्वेषामग्निगुणानां धारयित्र्यः । सर्वैनिगुणैर्युक्ता इत्यर्थः Sk. ३. आहितानग्नीन् विहरन्त्यः Sy.
अग्निहोत्रादिकर्मणि
प्रीणयित्वा चाग्नेर्मनोऽतृष्यन्तीः । तृषात्र कारणभूतः श्रमो लक्ष्यते । अश्राम्यन्त्यः इत्यर्थः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
साहचर्यात् स्तुतिषु
६. अपसा कर्मणा युक्ता: Sy. कर्मनामैतत् प्रयुक्तम् । आहुत्यादिकर्मसहचरिताः । सहाहुत्यादिभिरित्यर्थः Sk.
७. प्राप्नुवन्ति परिचरन्तीति यावत् Sy. गच्छन्त्याप्तुमन्यानपि देवान् Sk. ८. देवं P. इन्द्रादीन् Sy. ६. जातान् मनुष्यांश्च Sy.
जननाज्जन्म भूतजातमुच्यते । कृत्स्नं भूतजातम् Sk.
१०. हविर्लक्षणेनानेन Sy. वृष्टिद्वारेणानेन Sk.
११. वद्ध० D. १२. ०दि M.
१३. अमथ्नात्। अग्नेर्मन्थनस्य व्यानवायुसाध्यत्वम् Sy. मथितवान् Sk. १४. अग्निम् Sy; Sk. १५. प्राणिषु
प्राणापानादिपञ्चवृत्तिरूपेण विहृतो विभज्य स्थितः Sy.
यदेति वचनात्ततः प्रभृतीत्यध्याहार्यम् । ततः प्रभृति विभृतः । विहृतः Sk. १६. व्यानवृत्तिरूपेणावस्थितो मुख्यप्राणः Sy. १७. श्वेतपश्वेकवर्ण: M. मन्थनेनोत्पन्नो
ऽयमग्निः शुभ्रवर्णो भूत्वा Sy. १८. जेता is omitted by P. and D. यद्वा रक्षसां जेन्यो
प्रादुर्भूतः । ताभिभविता भूत् Sy. जेता तमसां शत्रूणां वा Sk. १६. सर्वस्मिन् यज्ञगृहे Sy. २०. अनुभवत् P.
२१. आत्, यज्ञगृहे प्रादुर्भावानन्तरम् Sy. आत् ईम् इति पदपूरणौ Sk.
२२. अग्निम् Sy.
२३. यथा कश्चिद्राज्ञो बलवतोऽर्थाय सर्वाभिप्रेतार्थसिद्धि कुर्वन् दौत्यं गच्छेद् एवं सचा सह । केन ? स्वैर्भ्रातृभिः Sk. २४. अभिभवित्रे Sy.
२५. सखा सखा M. यथा राज्ञे स्वपुरुषं दूतकर्म प्रापयति तद्वत् Sy.
For Private and Personal Use Only