________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.१५.३. ]
३५१
[ I.71.3.
अरुजन् महता। शब्देन। चक्रुः। धुलोकात्। महतः। गमनम्। अस्माकम्। पितरस्तमसो विनाशेन । शोभनम् । अहः । प्रज्ञाम् । रश्मीश्च । विविदुः।
दधन्नृतं धनयन्नस्य धीतिमादिदुर्यो दिधिष्वो विभृत्राः ।
अह॒ष्यन्तीरूपसौ यन्त्यच्छो देवाञ्जन्म प्रय॑सा वर्धय॑न्तीः ॥३॥ दधन्तम् । धारयति । अग्निम् । पूरयति च। अस्य । कर्म । अनन्तरम् । एवाग्निः ।
१. अभञ्जन Sy. भग्नवन्तोऽङ्गिरसः।... दयुलोकं प्रतिगन्तारम् । कम् ? सामर्थ्या
कथं पुनरेतत् ? उच्यते। अग्नि स्तुवन्तो दग्निम् । अस्मे अस्माकं मनुष्याणामर्थाय। रुजनिति । यावतेन्द्रेण सहाङ्गिरसोऽसुर- किञ्चाहः स्वविविदुः केतुमुनाः। विविदुबलादीन्यरुजन् नाग्निना। उच्यते। रिति विन्दतेलाभार्थस्येदं रूपम् । उता इन्द्रसाहित्यमङ्गिरसां सखित्वात्। इति रश्मिनाम। अहश्चादित्यश्च इन्द्रसखित्वं च प्रकृष्टाद्धर्मात् । प्रकृष्टश्च रश्मयश्चाग्निप्रसादेन केतुं प्रज्ञानं धर्मो यागादिरग्न्यायत्तः। अत एतदुच्यते प्रकाशरूपतां लब्धवन्त इत्यर्थः Sk. उक्थैः स्तुवन्तो रुजनिति। एवञ्चास्या ६. अजानन् लब्धवन्तो वा Sy.
ऋच आग्नेयत्वमुपपदयते Sk. __ अग्निप्रसादेनैवाङ्गिरसो ज्ञातवन्तः Sk. २. स्तुतिशब्दमात्रेणव...तैः स्तुतोऽग्निस्तम- १०. V. Madhava ignores दृळ्हा
सुरं हतवानित्यर्थः Sy. ३. अस्मानपि | ११. ०धनु० M. सम्यगनुशासनद्वारेण स्वर्गगमनयोग्या- १२. गार्हपत्यादिरूपेणाधारयन् Sy.
नङ्गिरसोऽग्निप्रसादेनैव चरित्यर्थः Sk. __धारयन्त्यस्मदीया; स्तुतयः Sk. ४. दयुलोकस्य ... मार्गम् Sy. १३. देवयजनदेशं प्राप्तमग्निमङ्गिरसो महर्षयः ५. शोभम् P. सुष्ठ्वरणीयमसुरराहित्येन Sy. ऋतं सर्वगतमग्निम्। गुणधार__ सुखेन प्राप्यं ... दिवसम् Sy.
णाच्चैतदग्नेर्धारणमुच्यते। अग्नेर्गुणान् ६. अहश्शब्दोऽत्र कालमात्रोपलक्षणार्थः। । कीर्तयन्त्यस्तेषामपि स्मरणं लोके
कालं स्वरादित्यं च Sk. ७. अह्नां कुर्वन्तीत्यर्थः Sk. १४. धनमकुर्वन् Sy. केतयितारं ज्ञापयितारमादित्यम् Sy. धन धान्ये पठितः। इह तु सामर्थ्यात् प्रज्ञानतत्त्वम् Sk. ८. पणिनापहृताः प्रीणनार्थः। धिनोतेर्वा प्रीणनार्थस्येदं गाश्च Sy. कीदृशाः अङ्गिरसः ? उच्यते। रूपम्। प्रीणयन्ति च तस्याग्नेः Sk. उस्रा उत्साविणः। दातार इत्यर्थः। १५. अग्निहोत्रादिलक्षणम्। ... यथा पुरुषा कस्य ? सामर्थ्याद् भोगानां पुष्टेर्वा । धनं सम्पादयन्ति तद्वदग्निदेवत्यं कर्माअथवा उस्रा इति गोसदृशाः। अत्यन्तजवाः न्वतिष्ठन्नित्यर्थः Sy. सन्त इत्यर्थः । अथवैवमन्यथा उत्तरस्यार्ध- अपठितमपि प्रज्ञानामैतत्। प्रज्ञाम्। र्चस्यार्थयोजना। चक्रुरिति सामर्थ्या- मनश्चास्याग्नेः प्रीणयन्तीत्यर्थः Sk. देवानां प्रतिनिर्देशः। कृतवन्तो देवाः। १६. अङ्गिरसामनुष्ठानानन्तरमेव Sy. दिवो बृहतो गातुं हवींषि गृहीत्वा महान्तं । आदिदिति पदपूरणौ Sk.
For Private and Personal Use Only