________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.71.2. ]
३५०
[ १.५.१५.२.
जायाः। एकपतिकाः। अङ्गुलय एकस्मात्पाणेरुत्पन्नाः । अञ्जलिकरणाच्छयामवर्णाम् । आरोचनशीलामग्नेर्दीप्तिम्। चित्रम् । अजुप्रन् सेवन्ते चित्रम् । उच्छ्वसन्तीम् । उषसम् । इव। रश्मयः ।
१०
वीळु चिंद्दळहा प॒तरौ न उक्थैरड़ि रुजन्नङ्गिरो रवैण ।
चक्रर्दिवो बृहतो गातुमस्मे अहुः स्वर्विविदुः केतुमुस्राः ॥२॥ वीळु चित्। महान्तम्। अपि। पितरः। अस्माकम्। स्तोत्रः। शिलोच्चयम् ।
१. समाननिवासस्थानाः, एकपाण्यवस्था- ७. अजुषन् D. अजुष्टन् M. नात् Sy.
८. सेवितवत्यो वा Sk. समानगृहाः। यथैकगृहवासिन्यो भार्याः | ६. सूर्यकिरणसम्बन्धात् तमो वर्जयन्तीम् Sy. परस्परस्पर्धया तैस्तैरुपचारविशेषैः The idea is to dispel darkकौमारं भर्तारं कामयमानं प्रीणये- ness. In that sense, the युस्तद्वदित्यर्थः Sk.
proper reading should २. स्वसारः। लुप्तोपममेतद्दष्टव्यम्। be उच्छन्तीम्, for उच्छ्वसन्तीम्
स्वसार इव। यथा च भगिन्यो भ्रातरं denotes 'breathing'. It may प्रीणयेयुस्तद्वदित्यर्थः। अथवा सनीळाः however convey the notion स्वसार इत्येताभ्यामाहुतयः प्रति- of ‘rising or coming into निर्दिश्यन्ते। समानमग्न्याख्यं स्थानं life' by लक्षणा but उच्छन्तीम् यासां ताः सनीळा आहुतयः। अग्ने- will directly express the रेवैकस्य योग्या नान्यस्य कस्यचिदि- idea of 'dispelling darkness'. त्यर्थः। ता एवैकयजमानप्रभवत्वात् । १०. का अजुष्यन् ? उच्यते। गावः । स्तुतयोऽत्र स्वसारः स्वयं सारित्वाद्वा Sk.
गाव उच्यन्ते। ... यथाऽऽहुतयोऽग्नि ३. अंजलि करेणाच्छयाववर्णा P. D. प्रीणयन्ति प्रीणितवत्यो वा स्तुतयोऽपि रात्रिसम्बन्धात् कृष्णाम् Sy.
स्तुवन्ति स्तुतवत्यो वेत्यर्थः Sk. यथा श्याववर्णां गां गमनस्वभाविकां | ११. वीळु इति बलनाम । बलवन्तं दृढाङ्गमपि च तमांसि विवासयन्तीमुषसं सेवेरन् । Sy. . वीलयतिः संस्तम्भनकर्मा। तद्वत् Sk.
संस्तब्धमपि। अत्यन्तप्रणतमप्यसुरवर्ग४. आरोचमानां यद्वा शुभ्ररूपयुक्ताम् ।...| मित्यर्थः Sk.
यथा रश्मय उषसा नित्यसम्बद्धा एवं १२. अङ्गिरस एतत्संज्ञा ऋषयः Sy. सर्वेषु यज्ञेष्वग्निपरिचरणेनामुलयो | १३. शस्त्रैरग्नि स्तुत्वा Sy.
नित्यसम्बद्धा इति तात्पर्यार्थः Sy. तृतीयानिर्देशाद् योग्यक्रियाध्याहारः। ५. ०प्तिः M. ६. चित्राम् M. उक्थाख्यैः शस्त्रविशेषः स्तुवन्तः । कम् ?
प्रीणयित्वा च ... चायनीयं पूजनीयं प्रकरणसामर्थ्यादग्निम् Sk. तमग्निमञ्जलिबन्धनेन...असेवन्त Sy. | १४. अद्रिम्, अत्तारं पणिनामानमसुरम् Sy. विचित्रं पूजनीयं वाग्निम् Sk.
दुर्गपर्वतं चासुराणां स्वभूतम् Sk.
For Private and Personal Use Only