SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४६ १.५.१५.१. ] [ I.7I.I. भरन्त च। विश्वे । बलिम् । शोभनम् । अस्मभ्यम् । विविधम् । त्वाम् । नरः । पूरयन्ति । अनेकेषु गृहेषु । पितुः। इव । जीर्णात् । धनं त्वदीयम् । हरन्ति । साधुन गृधुरस्तैव शूरो यातेव भीमस्त्वेषः समत्सु ॥११॥ साधुन गृध्नुः। साधयिता। इव। शत्रूणामभिकाङ्क्षितायुधानाम् । क्षेप्तेव। शूरः । प्रहतव च । भीमः। दीप्तः। सङ्गामेष्वग्निरिति धनमाशास्ते सूक्तेनेति।" _I.7I. उप प्र जिन्वनशतीरुशन्तं पति न नित्यं जनयः सनीळाः । खसारः श्यावीमरुषीमजुषश्चित्रमुच्छन्तीमुषसं न गावः ॥१॥ उप प्र जिन्वन्। उपाचरन् । कामयमानाः। कामयमानम् । पतिम् । इव। असाधारणम् । १९२० १. भवन्त M. आहरन्तु Sy. हरन्ति त्वां १४. गृहीता। यथा साधकः साध्यफलमाशु प्रति प्रापयन्ति । तुभ्यं ददतीत्यर्थः Sk. गृह्णाति तद्वदग्निरपि सर्व स्वीकरो२. सर्वे जनाः Sy. तीत्यर्थः Sy. १५. साधुः। ... यथा ३. उपायनरूपं धनम् Sy. हविर्लक्षणम् Sk. साधुः पुरुषो न्यायेनैवार्थानभिकाङ्क्षत्ये४. सुष्ठवरणीयम् Sy. स्वः सर्वम् । यावद् । वमग्निः स्तुतीहवींषि चेत्यर्थः Sk. ___ दातुं योग्यं तत्समस्तमित्यर्थः Sk. | १६. निक्षे० M. यथेषूणां क्षेप्ता धानुष्कः ५. शोभनम् missing M. नोऽस्माकं | शत्रून् प्रेरयति तद्वदग्निरपि दहन सर्व ___ स्वभूता ऋत्विजः पुत्रादयो वा Sk. प्राणिजातं प्रेरयति Sy. यथायुधक्षेपण६. त्वं नर P. मनुष्याःSy. शीलः पुरुषस्तद्वदग्निः शूरः Sk.. ७. पूजयन्ति Sy. विविधं परिचरन्ति Sk. | १७. यातयिता हिंसकः Sy. हन्तेव Sk. ८. बहष देवयजनदेशेषु Sy. १८. सर्वेषां भयङ्करो भवति। तद्वदग्निरपि ६. स्थानेषु Sk. दृष्टिमात्रेण सर्वेषां भयमुत्पादयति Sy. १०. यथा च पितुर्जीर्णस्य स्वभूतं धनं निवृत्तर- १६. सङ्गामस्थानीयेषु यज्ञेषु सङ्ग्रामेष्वेव वा जसि मातरि पित्रानुज्ञाताः पुत्रा विभ- Sk. २०. अस्माकं सहायो भवत्वि जन्त एवं देवास्त्वदीयं धनम् Sk. त्यर्थः Sy. २१. Ms. D. puts the ११. जीर्ण P. वृद्धात्।... यथा पुत्रा वृद्धात् । figure 11 goll here to indicate पितुः सकाशाद् धनं हरन्ति तद्वत् Sy. the end of the seventieth १२. त्वदीयम्। हरन्ति missing M. | hymn. No such number १३. त्वत्तो विशेषेण ... गृह्णन्तीत्यर्थः Sy. is given in P. and M. आत्मानं प्रति प्रापयन्ति। विभजन्ती- २२. उपेत्य हविष्प्रदानादिकर्मणा प्रीणयन्ति त्यर्थः। अथवा वेदोऽत्र हविर्लक्षणं Sy. उपेत्युपसर्गश्रुतेर्योग्यक्रियापदाध्याधनमभिप्रेतम्। यथा पितुर्जीर्णस्य पुत्रा हारः। उपगम्य ... प्रीणयन्ति। प्रीणिआदरेण विविधमन्नमुपहरन्त्येवं भवतो तवत्यो वाग्निम्। काः? सामर्थ्याहविरित्यर्थः Sk. दाहुतयः Sk. २३. ०ण P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy