________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
१.५.१५.१. ]
[ I.7I.I. भरन्त च। विश्वे । बलिम् । शोभनम् । अस्मभ्यम् । विविधम् । त्वाम् । नरः । पूरयन्ति । अनेकेषु गृहेषु । पितुः। इव । जीर्णात् । धनं त्वदीयम् । हरन्ति ।
साधुन गृधुरस्तैव शूरो यातेव भीमस्त्वेषः समत्सु ॥११॥
साधुन गृध्नुः। साधयिता। इव। शत्रूणामभिकाङ्क्षितायुधानाम् । क्षेप्तेव। शूरः । प्रहतव च । भीमः। दीप्तः। सङ्गामेष्वग्निरिति धनमाशास्ते सूक्तेनेति।"
_I.7I. उप प्र जिन्वनशतीरुशन्तं पति न नित्यं जनयः सनीळाः ।
खसारः श्यावीमरुषीमजुषश्चित्रमुच्छन्तीमुषसं न गावः ॥१॥ उप प्र जिन्वन्। उपाचरन् । कामयमानाः। कामयमानम् । पतिम् । इव। असाधारणम् ।
१९२०
१. भवन्त M. आहरन्तु Sy. हरन्ति त्वां १४. गृहीता। यथा साधकः साध्यफलमाशु
प्रति प्रापयन्ति । तुभ्यं ददतीत्यर्थः Sk. गृह्णाति तद्वदग्निरपि सर्व स्वीकरो२. सर्वे जनाः Sy.
तीत्यर्थः Sy. १५. साधुः। ... यथा ३. उपायनरूपं धनम् Sy. हविर्लक्षणम् Sk. साधुः पुरुषो न्यायेनैवार्थानभिकाङ्क्षत्ये४. सुष्ठवरणीयम् Sy. स्वः सर्वम् । यावद् । वमग्निः स्तुतीहवींषि चेत्यर्थः Sk. ___ दातुं योग्यं तत्समस्तमित्यर्थः Sk. | १६. निक्षे० M. यथेषूणां क्षेप्ता धानुष्कः ५. शोभनम् missing M. नोऽस्माकं | शत्रून् प्रेरयति तद्वदग्निरपि दहन सर्व ___ स्वभूता ऋत्विजः पुत्रादयो वा Sk. प्राणिजातं प्रेरयति Sy. यथायुधक्षेपण६. त्वं नर P. मनुष्याःSy.
शीलः पुरुषस्तद्वदग्निः शूरः Sk.. ७. पूजयन्ति Sy. विविधं परिचरन्ति Sk. | १७. यातयिता हिंसकः Sy. हन्तेव Sk. ८. बहष देवयजनदेशेषु Sy.
१८. सर्वेषां भयङ्करो भवति। तद्वदग्निरपि ६. स्थानेषु Sk.
दृष्टिमात्रेण सर्वेषां भयमुत्पादयति Sy. १०. यथा च पितुर्जीर्णस्य स्वभूतं धनं निवृत्तर- १६. सङ्गामस्थानीयेषु यज्ञेषु सङ्ग्रामेष्वेव वा
जसि मातरि पित्रानुज्ञाताः पुत्रा विभ- Sk. २०. अस्माकं सहायो भवत्वि
जन्त एवं देवास्त्वदीयं धनम् Sk. त्यर्थः Sy. २१. Ms. D. puts the ११. जीर्ण P. वृद्धात्।... यथा पुत्रा वृद्धात् । figure 11 goll here to indicate
पितुः सकाशाद् धनं हरन्ति तद्वत् Sy. the end of the seventieth १२. त्वदीयम्। हरन्ति missing M. | hymn. No such number १३. त्वत्तो विशेषेण ... गृह्णन्तीत्यर्थः Sy. is given in P. and M.
आत्मानं प्रति प्रापयन्ति। विभजन्ती- २२. उपेत्य हविष्प्रदानादिकर्मणा प्रीणयन्ति त्यर्थः। अथवा वेदोऽत्र हविर्लक्षणं Sy. उपेत्युपसर्गश्रुतेर्योग्यक्रियापदाध्याधनमभिप्रेतम्। यथा पितुर्जीर्णस्य पुत्रा हारः। उपगम्य ... प्रीणयन्ति। प्रीणिआदरेण विविधमन्नमुपहरन्त्येवं भवतो तवत्यो वाग्निम्। काः? सामर्थ्याहविरित्यर्थः Sk.
दाहुतयः Sk. २३. ०ण P.
For Private and Personal Use Only