SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ I.70.10. ] [ १.५.१४.१०. भवति । सूक्तैरेभिः । एतानि । प्राज्ञ ! भूतानि । निपाहि । देवानाम् । मनुष्याणाम् । च । उत्पत्तिस्थानम् । जानन् । वर्धान्यं पूर्वीः क्षुपो विरूपाः स्थातुश्च रर्थमृतप्रवीतम् । अरोधि होता खनिषत्तः कृण्वन्विश्वान्यपासि सत्या ॥७॥८॥ वर्धान् यम्। वर्धयन्ति । यम् । बह्वधः। रायः। नानारूपाः । स्थातुरोषध्यादेः। अपि । स्वर्गप्रापकम् । सत्येन परिवीतम् अपिवा यज्ञेन निषिक्तम् । ऋद्धोऽभवत् । होताग्निः । सर्वत्र । निषण्णः । कृण्वन् । सर्वाणि । कर्माणि । सत्यानि । गोषु प्रशस्ति वनेषु धिषे भरन्त विश्वै बलि स्वर्णः । वि त्वा॒ नरः पुरुत्रा संपर्यन्पितुर्न जिर्वि वेदो भरन्त ॥६॥१०॥ गोषु प्रशस्तिम्। गोषु। प्रशस्तं पयः। धारयसि या गावः। वनेषु चरन्ति । ३३ १. सुष्ठुक्तैर्यथाशास्त्रं प्रयुक्तैर्मन्त्रैः Sy. Sy. ऋतो यज्ञः। तत्र प्रज्ञातं प्रगतं ऋक्समुदायलक्षणः।...तृतीयानिर्देशात् । __ वा यज्ञार्थमुत्पन्नं यज्ञे वा व्यवस्थितं स्तोतुमिति वाक्यशेषः। य एवमग्नि सन्तमित्यर्थः Sk. १६. वाञ्जन P. सूक्तैः शक्नोति स्तोतुमित्यर्थः Sk. १७. ०क्तम्यद्धो० M. संसिद्धोऽभूत्... यद्वा २. सर्वज्ञाग्ने Sy. ज्ञातः Sk. ऋत्विग्भिरराधि आराधित इत्यर्थः Sy. ३. प्राज्ञ! भूतानि omitted by P. यच्छब्दश्रुतेस्तच्छब्दोऽध्याहर्तव्यः। सः अस्मदीयानि Sk. ४. हि M. अराधि आराधयति देवान् Sk. ५. इन्द्रादीनाम्।... यतस्त्वं देवमनुष्यादीन् १८. देवानामाह्वाता Sy. ___ सर्वान् जानास्यत एवमुच्यस इत्यर्थः। १९. सुष्ठवरणीये देवयजने Sy. यज्ञे Sk. Sy. ६. मनुष्याणां मनुष्याणां M. | २०. निषग्ण उपविष्टः सन् Sy. ७. यावत्किञ्चित्सर्व जानन्नित्यर्थः Sk. २१. हविर्नयनादीनि स्वकर्माणि यागकर्माणि ८. वर्द्धयं P. ०यति M. वर्धयन् Sk. वा Sk. २२. सत्सु यजमानेषु भवानि । ६. अग्निम् Sk. १०. स्तुतयो वा Sk. । यद्वा सत्यफलानि Sy. अविसंवादीनि ११. शुक्लकृष्णतया विविधरूपाः Sy. Sk. २३. अस्मदीयेषु पशुषु Sy. १२. ०रेष० P. स्थावरं वृक्षादिकम् Sy. | २४. प्रशंसाम् Sy; Sk. २५. वयः M. १३. चशब्दाज्जङ्गमस्येति वाक्यशेषः। २६. स्थापयसि । अस्माकं प्रशस्ता गवादि ओषधिहविषः पशुहविषश्चेत्यर्थः Sk.. पशवो भवन्त्वित्यर्थः। ... वननीयेषु १४. पावकम् M. रममाणं जङ्गमं सम्भजनीयेषु Sy. २७. वनेषु वननीयेषु मनुष्यादिकं च Sy. रथं रथस्थानीयम्। चाश्वादिषु। उदकनाम वा वनशब्दः । वोढारमित्यर्थःSk. १५. उदकेन, सत्येन उदकेषु।... गा वननीयांश्चाश्वादीनुदयज्ञेन वा प्रकर्षेण वेष्टितं यमग्नि वर्धयन्ति । कानि वा प्रशस्तानि त्वं करोषीत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy