SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.५.१४.६. ] ३४७ [I.70.6. गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्वरथाम्। अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः॥३॥४॥ गर्भो यः। पुत्रः। यः। अपाम्। पुत्रः। वृक्षाणाम्। गर्भश्च । स्थावराणाम्। गर्भः। जङ्गमानामग्निः। तस्मै एव। अद्रौ। इव । अन्तः। गृहे च परिचरन्ति सोऽयम्। विशाम् । च। निवेशको भवति । अमतः सुकर्मा। समुच्चये नकारः। स हि क्षुपावा अग्नी रयीणां दाशयो अस्मा अरं सूक्तैः। एता चिकित्ो भूमा नि पाहि देवानां जन्म मतांश्च विद्वान् ॥६॥ स हि क्षपावान् । सः । हि। रात्रिमान् । अग्निः। धनानि । ददातु । यः। अस्मै । पर्याप्तो १. गर्भवदन्तर्वर्ती, अपानपात्संज्ञः Sy.. ष्याणाम् Sk. १३. विश्वः सर्वः। वैदघुतात्मना ह्यग्निरभ्य उत्पदयते। सर्वकार्यकरत्वाच्च सर्व इति व्यपदेशः Sk. अतोऽपां गर्भ उच्यते Sk. १४. अम्यतः M. •त P. २. दावाग्निरूपेण तन्मध्ये वर्तते Sy. अमरणधर्माग्निः Sy. मरणवर्जितः Sk. ३. अरण्यानाम् Sy. १५. शोभनाध्यानो वाऽस्माकं भवत्विति ततोऽप्यग्नेरुत्पत्तिदर्शनात् Sk. शेषः। तत्र दृष्टान्तः। विश्वो ४. अन्तरवस्थाता Sy. निवेशयिता सुखेनावस्थापयिता राजा ५. काष्ठादीनाम् Sy. विशां न। प्रजानां यथा रक्षणरूपयो गर्भस्तृणौषध्यादीनाम् । ततोऽप्यग्ने- शोभनकर्मयुक्तो भवति तद्वत् Sy. रुत्पत्तिदर्शनात् Sk. कल्याणचित्तः। य ईदृशस्तस्य किमि६. जाठररूपेण देहमध्येऽवतिष्ठते Sy. त्युत्तरयर्चेकवाक्यता Sk. ७. जगमानां मनुष्यादीनाम् ।... तदुदरेषु | १६. नशब्दस्तु ... पदपूरणः Sk. ___जाठरात्मना विदयमानत्वात् Sk. १७. हिशब्दः पदपूरणः Sk. ८. यस्य चाद्रौ चित्। षष्ठयर्थे चात्र १८. यद्वा राक्षसादीनां क्षपणेन नाशनेन सप्तमी। अन्तरित्यतेन चास्य सम्बन्धः।। युक्तः Sy. यदयपि चोभाभ्यामहो अद्रेरप्यन्तः पर्वतस्यापि मध्ये Sk. रात्राभ्यामग्निस्सम्बद्धस्तथापि रात्राव६. ०द्रापिव P. M. अपि Sy. तिशयेन दीप्तियोगादयं तद्व्यपदेशः। १०. न्त M. हविः प्रयच्छन्तीति शेषः Sy. अथवा क्षपयन्ति निर्वीर्यतामिति क्षपाः ११. दुस्तर्यगृहे Sy. स्तुतय इहोच्यन्ते । स्तुतयो हि वीर्यवृद्धिअस्मै। इयमपि षष्ठ्यर्थे चतुर्थी । करत्वाद्देवतानां निर्वीर्यतां क्षपयन्ति । अस्याग्नः। दुरोणे। प्रथमार्थ एषा तद्वानग्निः Sk. सप्तमी। दुरोणं गृहम्। यस्याग्ने- १६. धा० M. २०. ददाति Sk. गुहाणामपि मध्ये स्थानमित्यर्थः Sk. | २१. पर्याप्तं स्तोत्रं करोति तस्मै इत्यर्थः Sy. १२.. यश्च विशां यष्टणां स्तोतॄणां मनु- अरं समर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy