SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.५.१४.२. I.70.2. ] ३४६ विवृण्वन्ति । सर्वेऽभ्युदयाथिनोऽस्मिन् । सर्वस्य । दर्शनीये । संश्लिष्टा भवन्तीति । I.70. वनेम पूर्वीर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः । आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥१॥२॥ वनेम। भजेमहि । बहून्यन्नानि.न्यग्निदग्धारण्याज्जातानि स हि। प्रज्ञायुक्तः। प्रदाता भवति सोऽयम् । अग्निः। सुदीप्तिः। विश्वानि हवींषि । व्याप्नोति । दैव्यानि । कर्माणि। आभिमुख्येन । जानन् । आजानंश्चैव । मानुषस्य । जनस्य । उत्पत्तिमिति । १. विशेषेण गच्छन्ति। व्याप्नुवन्तीत्यर्थः Sy. ८. ह्य० D. नानि ... न्य० M. Mss. विविधं गच्छन्तः प्राप्नुवन्ति। धनं P. and D. read continuously लभन्त इत्यर्थः Sk. without showing gaps. २. सर्वे ते रश्मयः Sy. ६. मनीषया बुद्धया, अर्यो गन्तव्यः सर्वे मनुष्याः Sk. प्राप्तव्यः। यद्वा मनीषया अर्यः ३. स्वः नभसि Sy. स्वामी Sy. सर्वस्मिन् दृशीके दर्शनीये वेदघादौ | अयमर्य ईश्वरः। मनीषा स्तुतिरत्र स्थाने। अथवा दृशीकेशब्दोऽत्र द्रष्टु मनीषोच्यते।... मनीषया स्तुत्या मित्यस्यार्थे। सर्वमग्निप्रकाशितं | ___ सहाग्निः Sk. द्रष्टुम् । दयुनाम वा स्वःशब्दः। दिवं | १०. विविषि P. कर्माणि Sy. अस्मदी द्रष्टुम्। स्वर्ग प्राप्तुमित्यर्थः Sk. यानि हवींषि Sk. ४. नवन्त गच्छन्ति । नवतिर्गतिकर्मा । देवान। ११. व्याप्नुयादित्याशास्महे Sk. प्राप्नुवन्तीत्यर्थः Sy. १२. देवेषु भवानि Sy. देवानां स्व. नवन्त स्तुवन्ति Sk. ___भूतानि Sk. ५. Ms. D. puts the figure ॥६६॥ | १३. हविर्नयनादिकर्माणि Sk. here to indicate the end of १४. मर्यादया यो ज्ञातवान् Sk. the sixtyninth hymn. No १५. ०वं P. such number is given in P.| १६. मनुष्यस्य P. कृत्स्नस्य जनस्य जन्म and M. आचिकित्वान्। हविर्नयनादिकर्मणा ६. भजेम P. सम्भजेमहि। अग्निस्तादृशा- मनुष्याणाञ्च जन्मनो ज्ञातेत्यर्थः Sk. न्यन्नानि ददात्वित्यर्थः Sy. ताः सम्भजे- १७. उत्पत्तिरूपं कर्म।... दयावापृथिव्योः महीत्येतदाशास्महे Sk. __ सम्बन्धीनि यानि कर्माणि तानि ७. पूर्वीश्चिरन्तनीः। काः? सामर्थ्यात्स- सर्वाण्यवगच्छन्। अवगत्य व्याप्नोमृद्धीराशिषो वा Sk. तीत्यर्थः Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy