SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.५.१३.१०. ] ४ ५ 6 नेतृभ्यः। मनुष्येभ्यः। आशु प्राप्तिम् । करोषि सन्निधानं करोषि । तत् । तव । कर्म । समानैः । मनुष्यैः । युक्तः सन् तेषाम् । पापानि । हंसि । यच्च । जानासि । तानित्यैकमत्यं गताः १२ १३ १४ समानास्तैर्नियुक्त इति । www.kobatirth.org २० । जानाति तम् । १८ १६ ३४५ उषो न जारो वि॒भावो॒स्रः संज्ञतिरूप॒श्चिके॑तदस्मै॑ । त्मना॒ वह॑न्तो॒ दुरो॒ व्य॑ण्व॒नव॑न्त॒ विश्वे॒ स्वर॑ ईशके ॥ ६ ॥ १०॥ संज्ञातरूपः सन् १५ १६ उषो न जारः । उषसः । इव । जरयिताऽऽदित्यः । दीप्तिमान् । उत्सरणशीलः पुरुषेण । २४ Acharya Shri Kailassagarsuri Gyanmandir १. कर्मसु वर्तमानेभ्यः यज्ञस्य नेतृभ्यो यजमानेभ्यः Sy. एभ्यः स्तोतृभ्यो यष्टृभ्यश्च मनुष्येभ्यः Sk. २. शु आशु अश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखम् ।... सति हि तव व्रतानां बाधके एतनोपपदयते । अतोऽवगम्यते तव व्रतानां हिंसका न सन्तीति Sy. श्रुष्टिम् । अपठितमपि सुखनामैतहृष्टव्यम् । सुखं चकर्थ करोषि । तदपि न कश्चिद्धिसितुं शक्नोति Sk. ३. सन्निपानं M. [ 1.69.10. २५ स्वयमेव । अस्मै हविः । वहन्तोऽभ्युदयानाम् । द्वाराणि । ४. त्वदीयं कर्म यदि राक्षसादिः ... नाशयति तदानीं.. सप्तगणरूपेण सदृशैः ... नेतृभिर्मरुद्भिर्युक्तस्त्वं बाधकानि राक्षसादीनि... यस्मात् त्वं • गमयसि पलायनं प्रापयसि । तस्मात् तव व्रतानि न हिंसन्तीति योज्यम् Sy. ५. एवमतिशयवदनेक कर्मयुक्तस्यापि तत्तु ते दंसस्तदेव तव कर्मात्यन्तप्रकृष्टमित्यर्थः Sk. ६. यच्च समानैरात्मनो योग्यैः Sk. ७. ऋत्विगाख्यैर्मनुष्यैर्युक्तो यागकरणद्वारेण Sk. ८. रपांसि । 'रपो रिप्रमिति पापनामनी भवतः । N. 4. 21. पापानि यजमानानाम् Sk. ६. हिंस P. यदहन् हिंसितवान् । किम् ? सामर्थ्यात् तमो वा रक्षांसि वा Sk. १०. विवेः । वेतेरन्तर्णीतण्यर्थस्य रूपम् । गमयसि । नाशयसीत्यर्थः Sk. For Private and Personal Use Only ११. गता P. D. गतः M. १२. ०नस्तै० M. १३. ०युक्त P. १४. V. Mādhava ignores तु १५. ०ताद्यः P. १६. विशिष्ट प्रकाशयुक्तः Sy. दीप्तिमानग्निः Sk. १७. निवासयिता Sy. उत्रेति गोनाम तत्सादृश्यादिहाग्नौ प्रयुक्तम्। वृषभसदृशश्चेत्यर्थः Sk. १८. ० ज्ञान० P. सर्वैः प्राणिभिरवगतस्वरूपः । देवतान्तरवदप्रत्यक्षो न भवतीत्यर्थः Sy. सञ्जातरूपः प्रख्यातरूपश्च Sk. १६. स M. २०. जानातु, अभिमतफलं ददात्वित्यर्थः । यद्वा विभक्तिव्यत्ययः । अस्मै इदं सूक्तरूपं स्तोत्रं . जानातु Sy. चिकेतद् अस्मै व्यत्ययन चेदं बहुवचनस्य स्थान एकवचनम् .. जानन्ति Sk. २१. तथाऽस्य रश्मयः... आत्मनैव स्वयमेव Sy. एकवाक्यताप्रसिद्धयर्थं यत्तच्छब्दावध्याहर्तव्यौ | ये जानन्त्येतमग्निमस्य वाऽग्नेरर्थाय स्तुतिं हवींषि वा कर्तुं ते.. आत्मना Sk. २२. अस्मै यजमानाय Sy. अस्मै इत्यपि द्वितीयार्थे चतुर्थी । तादचतुर्थीश्रुतेर्वा स्तुतिं हवींषि वा कर्तुमिति वाक्यशेषः Sk. २३. हर० P. fadni कुर्वन्तः Sy. अग्नि प्रति स्तुतिं हवींषि वा प्रापयन्तः Sk. २४. धनस्य Sk. २५. यज्ञगृहद्वाराणि Sy. ..
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy