________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४
[ १.५.१३.८..
I.69.8. ] मध्ये निषण्णः । रमयिता । गृहे।
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् । विशी यदहे नृभिः सनीळा अग्निदेवत्वा विश्वान्यश्याः ॥५॥६॥
पुत्रो न जातः। पुत्रः । इव। जातः । रमयिता। गृहे। वर्तमानः । अश्वः । इव । सुहितः । मनुष्यान् । तारयति । यदाहं यज्ञार्थम् । देवैः। समानस्थान् । ऋत्विजो मनुष्यान् । आह्वयामि तदानीम् । अग्निः स्वयमेव । इन्द्रत्वं वरुणत्वं देवतान्तरत्वं च । प्राप्नोति ।
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ।
तत्तु ते दो यदहन्त्समानैर्नृभिर्ययुक्तो विवे रपीसि ॥७॥८॥ नकिष्ट एता। न केचन। तव। एतानि। कर्माणिः। हिसन्ति। यस्मात् त्वम् ।
१७
१. यज्ञेषु मध्ये Sy. वेद्या मध्ये Sk. | ११. ऋत्विग्लक्षणैर्मनुष्यैः सहितोऽहम् Sy. २. स्तुत्यो वा Sy. रमणीयोऽग्निः Sk.. नृभिर्मनुष्यैर्ऋत्विगाख्यः Sk. ३. यज्ञगृहे Sy. अथवा जनशब्दो लोकवचनः १२. समानं नीळं स्थानं यासां देवविशां ताः
स्वार्थ एव सप्तमी। दुरोण इत्येतस्य ___सनीळाः। एकस्वर्गाख्यस्थानाः Sk. सप्तम्यन्तस्येदमुपमानम्। यथा लोके । १३. देवीः प्रजाः।...समाननिवासस्थानाः Sy. सुखस्तद्वदाहूर्यस्सन् वेद्या मध्ये निषण्णः किञ्च विशो देवविशः । देवानित्यर्थःSk. रमणीयोऽग्निर्गृहेऽपि सुख इत्यर्थः Sk.. १४. आह्वयति Sk. ४. यथा पुत्रो जातस्तद्वद् ... रमणीयः १५. यच्छब्दश्रुतेस्तच्छब्दोऽध्याहर्तव्यः। स
प्रीतिकरोऽग्निः Sk. ५. यज्ञगृहे Sk. तदा वा Sk. १६. देवान् सर्वान् Sk. ६. मानाश्वः P. D. M.
१७. The passage beginning with यथा सङ्गामः सङ्गामजयद्वारेण वर्धयति यदाहं and ending with प्राप्नोति तद्वत् Sk.
is omitted by P. and D. I think Skanda's text is स्वयमेव तत्तद्देवतारूपो भवतीत्यर्थः Sy. corrupt. One should read अस्मदर्थमश्याः। व्यत्ययेनायं मध्यमः। अश्वः for सङ्गामः
अश्याद् व्याप्नुयादित्याशास्महे Sk. ७. हर्षयुक्तः Sy.
१८. नक० P. नकिरिति निपातः ८. सङ्गामे वर्तमानाः शत्रुभूताः प्रजाः Sy. । प्रतिषेधेन समानार्थः। न केचित् Sk. ___स्तोतन् यष्टश्च मनुष्यान् Sk. १६. परिदृश्यमानानि दर्शपूर्णमासादीनि Sy. ६. तीति P. D.
दहनपचनादीनि Sk. विशेषेण तरत्यतिक्रामति Sy. २०. राक्षसादयो बाधका न हिंसन्ति Sy. विपूर्वस्तरतिः सर्वत्र वृद्धयर्थः। विविधं मोज हितायाम् ... हिंसन्ति हिसितुं वर्धयति Sk. १०. यद् यो यदा वा Sk. शक्नुवन्तीत्यर्थः Sk. २१. यच्च Sk.
For Private and Personal Use Only