________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४३
१.५.१३.४. ]
[ I.69.4. द्यावापृथिवी। दिवि भवम् । इव । ज्योतिः । प्रजातस्त्वम् । कर्मणा सर्वम् । परिबभूथ। भुवः। देवानां कर्मतः। पिता । पुत्रोऽपि । सन्।
वेधा अदृप्तो अग्निर्विानन्धर्न गोना स्वामा पितूनाम् ।
जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे ॥३॥४॥
वेधा अदृप्तः। विधाता। अदृष्यन् । अग्निः। विजानन् । गवाम् । ऊधः। इव पयसा । अन्नानि । ..पचन् । स्वादूकर्ता भवति। सार्थे। इव। सुखकरं मित्रम् । आह्वातव्यः। सन् ।
१. समीची सङ्गते। उभे अपीत्यर्थः। १२. मेधावी। यद्वा विधाता सर्वस्य कर्ता Sy.
के ? सामर्थ्याद् द्यावापृथिव्यौ। केन ? | मेधावी Sk. सामर्थ्याज्योतिषा Sk.
१३. अतृप्यन् P. D. दर्परहितः Sy. २. द्योतमानस्य सूर्यस्य Sy. पूरयति ___ अमूढः Sk. __ च Sk.
१४. कर्तव्याकर्तव्यविभागं जानन Sy. ३. Missing in M. दिव इव सम्बन्धि | किम् ? सामर्थ्याद् भक्ततां यजमाना
ज्योतिरादित्याख्यम् । आदित्य इवे- नाम् Sk. त्यर्थः Sk.
१५. गोसम्बन्धि पयस आश्रयभूतं स्थानमिव ४. जातमात्र एव सन् त्वम् Sk.
Sy. यथा गवामयमवयवभूतमूधः ५. यद्वा ज्ञानहेतुना प्रकाशेनोक्तप्रकारेण पयआदिना स्वादुतामन्नानां करोति
सर्व जगत् Sy. हविर्नयनादिना प्रज्ञया तद्वत् पाकेन स्वान स्वादुतां करोतीति ar Sk.
वाक्यशेषः Sk. ६. परितो व्याप्नोषि Sy. परिपूर्वो भवतिः | १६. यसा D. M. यासा P. प is ___परिग्रहे। परिगृह्णासि सर्वम् Sk.. omitted by P. D. M. ७. भवसि च Sk.
| १७. अन्नानाम् Sy. ८. दीव्यन्तीति देवा ऋत्विजः। तेषां पुत्रः | पितूनामन्नानां हविर्लक्षणानां सर्वेषां
सन् पुन्नाम्नो नरकात् त्रायकः सन् वा Sk. पिता भुवः पालयिता भवसि। यद्वा | १८. विजपचन् P. D. M. देवानामिन्द्रादीनामेव पुत्रः सन् पुत्र | १६. स्वादयिता रसयिता। यथा गोरुधः इव दूतो भूत्वा पिता हविभिः पालयिता पयःप्रदानेन सर्वाण्यन्नानि स्वादूनि भवसि Sy. दीप्यतेः स्तुत्यर्थत्वात् करोति तद्वदग्निरपि सम्यक् पाकेन स्तोतारोऽत्र देवा उच्यन्ते। स्तोतणां सर्वाण्यन्नानि स्वादूनि करोतीत्यर्थः Sy. यजमानानाम् Sk.
२०. स्वादु० P. २१. स्वा० M. ६. पितृस्थानीयः। पालयिता वा Sk. जनयितृत्वाज्जनः पिताभिप्रेतः। प्रथमार्थे १०. अग्निर्हि यजमानर्जन्यते। अत एव- चैषा सप्तमी। पितेव सुखकरोऽग्निः Sk. ___ मुच्यते पुत्रः सन्निति Sk. २२. सर्वयजमानानामाहूर्यःसन्। बकौटिल्ये। ११. Missing in M.
चञ्चलत्वाज्ज्वालानां कुटिलस्सन् Sk.
For Private and Personal Use Only