________________
Shri Mahavir Jain Aradhana Kendra
I.69.2. ]
[ १.५.१३.२.
पि॒तुर्न पु॒त्राः क्रतु॑ जुषन्त॒ श्रोष॒न्ये अ॑स्य॒ शर्म॑ तु॒रास॑ः । वि राय॑ औणो॒द्दुर॑ः पुरु॒तुः पि॒पेश॒ नाकं॑ स्वभि॒र्य॑र्मा॒नाः ॥६॥१०॥
www.kobatirth.org
पितुर्न पुत्राः । कर्म। अजुषन्त। अश्रौषन्। ये।
सोयम्। धनानि । द्वाराणि। विवृणोति यजमानेभ्यः । आच्छादकैर्हविर्भिः। दममना इति याज्ञिकस्याग्नेः स्तुतिः ।
१४
१५
३. श्रोषन् P. शृण्वन्ति Sy; Sk.
१. तेनानुशिष्टं... कर्म Sy. यथा पितुः पुत्रा एवमग्नेः ऋतुं प्रज्ञानम् Sk.
२. ०षं चिन्त M. सेवन्ते Sy.
सेवन्ते । अग्नेः स्वभूतां प्रज्ञां प्राप्नुवन्तीत्यर्थः Sk.
३४२
1.69.
शुक्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒मा स॑सी॒ची दि॒वो न ज्योति॑ः । परि॒ प्रजा॑त॒ः क्रत्वा॑ ब॒भ्रुथ॒ भुवो॑ दे॒वाना॑ पि॒ता पु॒त्रः सन् ॥ १ ॥२॥
४. येऽस्यानुशासने वर्तन्त इत्यर्थः Sk.
५. ०द P.
१६
૧૭
१८
शुक्रः शुशुक्वान् । शुक्रवर्णः । शोचनशीलः । उषसः । इव । जरयिताऽऽदित्यः । पूरयिता ।
६. सादरा इत्यर्थः । अथवा तुरास इति तुर्वतेहिसार्थस्य रूपम् । अग्निप्रसादादेव शत्रूणां हिंसितार इत्यर्थः Sk.
७. धनस्य च Sk.
८. यज्ञस्य द्वारभूतानि Sy.
धनस्य च यानि द्वाराणि । यैर्धनं प्राप्यते तानि Sk.
Acharya Shri Kailassagarsuri Gyanmandir
६. प्रकाशयति । ददातीति यावत् Sy. व्यौर्णोत् विविधं प्रकाशयति उद्घाटयति । धनं ददातीत्यर्थः Sk.
१०. क्षु इत्यन्ननाम । बह्वन्नः Sy. क्षुशब्दोऽत्र कीर्तिवचनः । • • • बहुकीतिरग्निः Sk. ११. अवयवीचकार, नक्षत्रैर्युक्तमकरोदित्यर्थः
४
अस्य। शासनम्। वेदे। त्वरमाणाः
१०
११
बहुशब्दः । आश्लेषयति । दिवम् ।
Sy. पिश अवयवे पठितः । इह तु सामर्थ्याद् रूपवत्करणे द्रष्टव्यः । रूपवर्ती चकार नाकं दिवम् Sk.
१२. नास्मिन्नकं दुःखमस्तीति नाको धुलोकः । तम् Sy.
१३.
स्तृभिर्नक्षत्र: Sy; Sk.
१४. दमे यज्ञगृहे मनो यस्य सोऽग्निः Sy. दमूना दान्तः । उपशमात्मक इत्यर्थः । धर्ममूलत्वात् सर्वस्य धर्मस्य चाग्निमूलत्वादिदमुच्यते पिपेश नाकमिति Sk.
१५. Ms. D. puts the figure ॥६८॥ here to indicate the end of the sixtyeighth hymn. No such number is given in P. and M.
१६. शुभ्रवर्णोऽयमग्निः Sy. १७. ०वर्णो च नील: P.
शयिता भवति । ... दीप्तश्च Sk.
अग्निः Sk.
सर्वस्य प्रकास्वतेजसा Sy.
पूरयति
For Private and Personal Use Only
१८. द्योतमानस्य सूर्यस्य Sy.
च Sk.