________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४१
१.५.१२.८. ]
[ I.68.8. विश्वे च तस्मै । कर्माणि । कुर्वन्ति । यः । तुभ्यम् । प्रयच्छति । यः । वा । तुभ्यमात्मानम् । नियच्छति तस्मै । जानन् । धनम् । धेहि।
होता निषत्तो मोरपत्ये स चिन्वासां पती रयीणाम् ।
इच्छन्तु रेतो मिथस्तनूषु सं जानत स्वैर्दक्षरमूराः ॥७॥८॥ होता निषत्तः। होता। निषण्णः। मनुष्येषु। सः। खलु आसाम् । रयीणाम् । स्वामी तस्मिन्नेतस्मिन् अन्तःस्थिते । मिथः संसर्गात् स्वेषु । अवयवेषु । पुत्रम् । ऐच्छन्। समानत चेतरे। स्वैः । इन्द्रियः । अमूढाः"
१. सर्वे यजमानाः Sy.
१८. मिथः संसृष्टमेकीभूतं पुत्ररूपेण परिएकवाक्यताप्रसिद्ध्यर्थं यत्तच्छब्दावध्या- णतम् Sy. सहभूताया अपि Sk. हर्तव्यौ। यान्यपि सर्वे मनुष्या यागादि- १९. शरीरेषु Sy. आत्मीयेषु शरीरेषु। कर्माणि कुर्वन्ति तान्यपि तवैव Sk. | स्वशरीरं वा रेतः Sk. २. दर्शपूर्णमासादीनि कर्माणि Sy. २०. वीर्यम् Sy. ३. चरुपुरोडाशादीनि हवींषि ददाति Sy. एकवाक्यताप्रसिद्धचथं यत्तच्छब्दावध्याहविः Sk.
हर्तव्यो। य इच्छन्ति रेतः। ... ४. अन्योऽपि यो यजमानः . . .त्ववीयं कर्म इच्छया चात्र तत्कारणकौरसप्रजेच्छा
कर्तुं शक्तो भूयासम् इतीच्छति Sy. प्रतिपाद्यते। येऽग्निपरिचर्यायै समुदिता ५. शिक्षात्। दानकर्मायं सन्नन्तस्य चार्थे अपि सन्तः स्वशरीररेतःकारणिकाद्रष्टव्यः Sk.
मौरसी प्रजामिच्छन्ति तेषां स्वभूतानां ६. P. and D. repeat यः। वा। हविषां नान्येषामित्यर्थः Sk..
तुभ्यमात्मानम्। नियच्छति | २१. त्वदनुग्रहेण पुत्रमलभन्तेति यावत् Sy. ७. उभयविधाय Sy.
२२. चिरकालं जीवन्तीत्यर्थः Sy. ८. जनन् P. तत्कृतमनुष्ठानं जानंस्त्वम् Sy. सम्यग् जानन्ति Sk. ६. धन् M.
२३. इतरेतरैः M. च is omitted in M. १०. देहि Sy; Sk.
२४. समर्थः पुत्रैः सह।...यद्वा दक्षशब्दः प्राण११. •त्त M. १२. देवानामाह्वाता Sy. वाची।... स्वकीयैः प्राणः Sy.
स चिश्वासामिति तच्छब्दाद्यच्छब्दो- दक्षशब्दः ... मनस्यात्मनि च प्रसिद्धः। ऽध्याहार्यः। योऽग्निर्होता Sk.
इह तु सोऽयमित्यभिसम्बन्धात तत्प्रभवे १३. ०ण्णा M. निषीदति वा Sk. ज्ञाने वर्तते। आत्मीयमनःप्रभवरात्म१४. यजमानरूपायां प्रजायाम् Sy.
प्रभवैर्वा ज्ञानरित्यर्थः Sk. १५. चिन्नु इति पदपूरणः Sk.
२५. आ० P. D. १६. प्रजानाम् Sy.
सङ्गतास्त्वयैव सर्व जानन्ति Sy. हविर्लक्षणानाम् Sk.
विविक्तप्रज्ञावन्त इत्यर्थः Sk. १७. गवादीनां धनानामपि Sy. | २६. V. Madhava ignores नु
For Private and Personal Use Only