SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४० 1.68.6. ] [ १.५.१२.६. आदित्ते विश्वे क्रतुं जुषन्त शुष्कायद्देव जीवो जनिष्ठाः। भजन्तु विश्वे देवत्वं नाम ऋतं सप॑न्तो अमृतमेवैः ॥३॥४॥ आदित्ते। अनन्तरम् । एव। तुभ्यम्। सर्वे । कर्म । अजुषन्त । शुष्कात् काष्ठात् । यदा। जातस्त्वम् । जीवस्तदा। सर्वे च तेन कर्मणा। कामानां नामकम् । देवत्वं च । अभजन्त। ऋतं सत्यम् । अमृतं च त्वाम् । गमनैः । स्पृशन्तः। ऋतस्य प्रेषी ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः । यस्तुभ्यं दाशायो वा ते शिक्षात्तस्मै चिकित्वाव॒यिं दयस्व ॥५॥६॥ ऋतस्य प्रेषाः । अग्नेरेव । “होता यक्षत्” इत्यादिकाः प्रेषाः । ऋतस्यैव कर्म । सर्वहविष्कः । १८ १. ०दत्ते M. २. 'आत्' 'इत्' इति V.M. takes देवत्वं in apposition पदपूरणावपिचेत्यनयोर्वार्थ Sk. to कामानां नामकं i.e.divinity-a ३. तव Sk. ४. मनुष्या देवा वा Sk. name or goal of their desires. ५. काम P. हविर्नयनादिकर्म प्रज्ञां वा Sk.. १२. यदेतद् देवत्वं नाम प्रख्यातम् बहवो ६. सेवन्ते, अनुतिष्ठन्ति Sy. सेवन्ते Sk. । मनुष्या देवत्वं प्राप्ता इत्यर्थः Sk. ७. नीरसाद् अरणिरूपात् काष्ठात् Sy. १३. सर्वगतं वा स्तुवन्तः Sk. ८. प्रादुर्भवति मथनेनोत्पद्यसे Sy. १४. अमरणम् Sy. १५. स्तोत्रः Sy. सर्वत्र हि कारणधर्मानुविधायि कार्यम्। तस्तैर्देवत्वप्राप्त्यादिकामयुक्ताः Sk. त्वं तु निर्जीवादपि काष्ठात् | १६. समवयन्तः प्राप्नुवन्त इत्यर्थः Sy. स्वमाहात्म्येन जीव एव जायस इत्यर्थः । १७. V. Madhava ignores देव Sk. ६. त्वज्जीव D. प्रज्वलन् Sy. १८. ऋतस्य सत्यस्य सर्वगतस्य वा भवतः १०. बहवो मनुष्याः Sk. __Sk. १९. R.V.I. 139. I0. ११. Both Sy. and V. M. para- | २०. प्रेषाः P. D. प्रकर्षेणेष्यमाणाः phrase नाम by नामकम् । स्तुतयः क्रियन्ते।... ऋतस्य देवयजनं Sy. further explains नामकं प्राप्तस्याग्नेः Sy. पाशुकाः as अभिभावकं 'overpowering' सोमिकाश्च प्रेषाः। यावन्तः केचन in RV. 1. 80. 3. see नृम्णम्। प्रेषास्ते होतृत्वात् सर्वे तवेत्यर्थः Sk. But this explanation does | २१. धीयते सोमः पीयतेऽस्मिन्निति.धीतिर्यागः। not give any good sense. Sk. सोऽपि . . . देवयजनदेशं प्राप्तस्याग्नेरेव explains it as प्रख्यातम्, क्रियते Sy. कर्म वा प्रज्ञा वा स्तुतिर्वा 'known' which is quite धीतिरुच्यते। साप्यतस्य तवैव Sk. appropriate. नाम may be a | २२. ससर्व M. विश्वं सर्वमायुरनं यस्य particle of emphasis i.e. in ___स तथाविधो भवति Sy. षष्ठ्यर्थे the sense of indeed'. I think प्रथमैषा। विश्वायुषः सर्वान्नस्य Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy