________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
१.५.१२.२. ]
[ I.68.2. गृहे च । सन्निस्तमिममन्नलीनमानीय । गृहमिवोत्तरवेदिम् । ... चक्रुरिति ।
I.68. श्रीणन्नुप स्थदिवं मुरण्युः स्थातुश्चरथम॒क्तून्व्यूर्णोत् । .. परि यदेामेको विश्वैषां भुवद्देवो देवानी महित्वा ॥१॥२॥
श्रीणन्नुप स्थात् । हविर्भिमिश्रयन्तु-उपतिष्ठति। द्युलोकं हविषः। भर्ता। स्थावरम् । जङ्गमं च तेजसा तमसः प्रकाशयति । रात्रीश्च । परिभवति । यदा। सर्वान् । इमान् । देवान् एक
एव। महत्त्वेन।
१. जलानां मध्यभूते गृहे Sy. साकाङ्क्ष- or pl. alone would Suit.
त्वाद्धोतृत्वेन निषीदति स्तूयते वेति The reading should thereवाक्यशेषः Sk. २. ०मिमं fore be तमः or तमांसि। Or निपीनमा० M. सम्माननं पूजनं कृत्वा। it may be तमसो विनाशेन see स्तुतिभिः स्तुत्वेत्यर्थः Sy.
VM. on RV. I. 7I. 2. ३. मिवो P. यथा सदनं गृहं प्रथमतः | १३. विशेषेणाऽऽच्छादयति । हविर्वहनं कुर्वन्
सम्पूज्य पश्चात्तत्र कर्माण्याचरन्ति सर्वमपि जगत् स्वभासा प्रकाशयति तद्वत् Sy. एकवाक्यताप्रसिद्धयर्थं स्मेति भावः Sy. च यत्तच्छब्दावध्याहर्तव्यो। यल्लौकि- | १४. रात्रीश्च तमोरूपास्सतीः स्वेन ज्योतिषा कमिव गहं धीराः प्रज्ञावन्तः सम्माय प्रकाशरूपाः करोतीत्यर्थः। अथवाऽ
सम्यक् मीत्वा चक्रुः कृतवन्तस्तत्र Sk. क्तूनिति सप्तम्यर्थे द्वितीया। स्थावरं ४. ०दी D. ५. सम्यत्वो P. D. M. जङ्गमं रात्रिषु प्रकाशयतीत्यर्थः Sk. ६. Ms. D. puts the figure ॥६७॥ १५. परीत्युपसर्गश्रुतेर्योग्यक्रियापदाध्याहारः।
here to indicate the end of यदिति व्यत्ययेन नपुंसकता। हविर्नयनाthe sixtyseventh hymn. No दिना परिगृहीता य एको विश्वेषां भुवद् such number is given in भवति । अथवा परीत्ययं भुवदित्यतेनैव P. and M.
सम्बध्यते। परिपूर्वश्च भवतिः परि७. पयःप्रभृतिना श्रयणद्रव्येण सोममिव ग्रहे। एषामित्यादिषु तु द्वितीयार्थे तैर्हविभिः श्रीणन् मिश्रयन् Sy.
षष्ठी। परिगृह्णाति य एतान् Sk. ८. श्रीणन्। श्रीज पाकेऽन्यत्र । इह तु १६. परिगृह्णाति परितो व्याप्य वर्तते Sy. ____सामर्थ्याद्दाहार्थः। दावरूपोऽग्निस्तु- | १७. यदिति व्यत्ययेन नपुंसकता Sk.
णौषधिवनस्पतीन् दहतु Sk. १८. विश्वेषां सर्वेषां, देवानां दानादिगुण६. विति० P. प्राप्नोतीत्यर्थः Sy. युक्तानामिन्द्रादीनां मध्ये देवो द्योतमान ___दिवं स्पृशतीत्यर्थः Sk.
एक एवायमग्निरेषां पूर्वोक्तानां १०. भुरण्यतेर्गतिकर्मण इदं क्षिप्रनाम। ... महित्वा माहात्म्यानि यद् यस्मात् क्षिप्रगामी Sk.
... परितो व्याप्य वर्तते।... यद्वा एषां ११. Omitted by P. १२. The विश्वेषां स्थावरादीनां मध्ये वर्तमानोऽयं
word तमस् is in the neut. देवोऽग्निर्देवानां महत्त्वानि ... यदा gender. Evidently, abl. ... परितो व्याप्नोति । तदानीमिति sing. or gen. sing. cannot पूर्वत्रान्वयः Sy. be here intended. Acc. sing. | १६. V. Madhava ignores देवः
For Private and Personal Use Only