________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.67.10. ]
३३८
[ १.५.११.१०.
य ई चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य । वि ये चूतन्त्य॒ता संपन्त आदिद्वसूनि प्र वैवाचास्मै ॥७॥८॥ य ई चिकेत। यः। एनम् । जानाति । गुहायाम् । भवन्तम् । यश्च । आससाद । सत्यभूतस्याग्नेः । मार्गम् । ये च । विचूतन्ति मार्गस्थितानि तिरोधानानि । सत्यानि । स्पृशन्तः । अनन्तरम् । एव। अस्मै हस्तस्थानि । वसून्यग्निः । प्रोवाचेति ।
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः । चितिरपां दमै विश्वायुः सझैव धीराः संमार्य चक्रुः ॥६॥१०॥
वि यो वीरुत्सु । योऽग्निः । वीरुत्सु । अन्तः । माहात्म्यन रसम् । अरुणत् । अपिच । प्रजाः पुष्पफलादिरूपाः । ओषधीष्वन्तः । एक उतशब्दः पादपूरण : सोऽयमन्तरिक्षेऽपाम्। चेतयिता ।
१. एवं P. २. हविर्गृहीत्वा गूढम् Sk. | १२. ०तथा० M. १३. प्रकथयति Sy. ३. ०न्तं श्वो ससाद M. उपास्त इत्यर्थः । युष्मभ्यमेतानि धनानीत्येवं प्रकर्षण ___Sy. आसीदति । करोतीत्यर्थः Sk. ब्रवीति। ददातीत्यर्थः Sk. ४. सत्यस्य यज्ञस्य वा Sy.
| १४. M. adds हि after इति । ऋतस्य गतस्य सतः परोक्षस्य सतः।। १५. ओषधीषु Sy. वीरुध ओषधयः। परोक्षस्यापीत्यर्थः Sk.
तासु Sk. १६. ०न्तं M. ५. धारयितारम् Sy.
१७. यानि महत्त्वानि सन्ति तानि Sy. ____धारां स्तुतिलक्षणां वाचम् Sk.
स्वेन Sk. १८. विशेषेणावृणोति ६. अग्निमुद्दिश्य स्तुतीग्रंथ्नन्ति कुर्वन्ती- नावशेषयति Sy. विविधमारोहति Sk.
त्यर्थः Sy. विविधं सूक्ताध्यायादि- १६. प्रज्ञाः P. प्रकर्षणोत्पन्नाः Sy.
लक्षणान् स्तुतिग्रन्थानेव कुर्वन्ति Sk. प्रजायन्त इति प्रजाः। सप्तम्यर्थे चैषा ७. स्थाना P. ८. तिरोधानानि सत्यानि प्रथमा। प्रजायमानासु Sk.
. missing M. यज्ञान् वा Sy. ऋता | २०. निरुपाः M. २१. उत्पादयित्रीषु ___ ऋतं सत्यं गतवानग्निः Sk.
मातृस्थानीयास्वोषधीषु Sy. ६. समवयन्तः . . . वा Sy.
उत प्रसूषु प्रसूतासु। क्व प्रदेशे आरोसपतिरर्चतिकर्मा। स्तुवन्तः Sk.. हति ? उच्यते। अन्तर्मध्येऽपि न बहि१०. स्तुत्यनन्तरमेव Sy.
रेव केवलम् Sk. २२. ध्वन्ते कृते M. ___आदित्। उभावप्येतौ पदपूरणौ Sk. | २३. ०वां M. वृष्टिलक्षणानाम् । अथवाऽऽप ११. M. adds सर्वस्मै after अस्मै । इत्यन्तरिक्षनाम। साहचर्यात् त्रयोऽपि
सर्वस्मै स्तोतृजनाय Sy. अस्मै। लोका अप्शब्देनोच्यन्ते। त्रयाणामपि बहुवचनस्य स्थाने इदमेकवचनम् ।। लोकानामित्यर्थः Sk. एभ्यः सर्वेभ्यो निर्दिष्टेभ्यः Sk. | २४. चत. P. ज्ञापयिता Sy. ज्ञाता Sk.
For Private and Personal Use Only