________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.११.६. ]
[ I.67.6. गुहायाम् । निषीदन् । विदन्ति । एनम् । अत्र । देवाः। कर्मणो धातारः । हृदयेन । यदा । कृतान् । मन्त्रान् । अर्शसन् ।
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रभिः सत्यैः । प्रिया पदानि पश्वो नि पाहि विश्वायुरने गुहा गुहं गाः ॥५॥६॥
अजो न क्षाम् । सूर्यः । इव । भूमिम् । अन्तरिक्षं च । धारयति । द्यां च । तस्तम्भ । मन्त्रैः । सत्यैः स्तूयमानः स त्वमग्ने ! अस्माकम् । पशोः। प्रियाणि । पदानि । नितराम् । रक्ष। सर्वान्नस्त्वम् । अग्ने ! गुहाया अपि । गूढं प्रदेशम् । गतवानसि।
१४
१. अप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे Sy. | १३. द्यों M. गुहा गूढं प्रच्छन्नम् Sk.
१४. यथाधो न पतत्युपर्येव तिष्ठति तथा २. दद् D. निषदद् P.
करोतीत्यर्थः। यद्वा सत्यैर्मन्त्रैः स्तूयनिगूढो वर्तमानः सन् Sy.
मानोऽग्निौँ तस्तम्भेति Sy. नियमेन गच्छन् Sk.
स्तभ्नातिः प्रतिबन्धार्थः। दिवं च ३. मनुष्यास्तु विदन्त्येनमत्राव्यवस्थया प्रतिबध्नाति Sk. १५. धुलोकम् ... वर्तमानम् Sk.
अवितथाथैः... मन्त्रैः...स्तभ्नाति Sy. ४. निषीदन्। विदन्ति । एनम् missing होतृत्वादग्निः सत्यमन्त्रैर्यागाख्ये धर्मे __M. अस्मिन् काले Sy.
देवताः स्तुवन् धर्मायत्तस्थितीन् त्रीनपि ५. कर्मणां बुद्धीनां वा धारयितारः Sy. लोकान् प्रजापतिरिव धारयतीत्यर्थः Sk. धियं धा यागकर्मणा प्रज्ञया वा धार
| १६. पशुसदृशस्य मम Sk. यितारः। यष्टारः प्रज्ञावन्तो वेत्यर्थः Sk.
| १७. पशोः। प्रियाणि missing M. ६. हृदयावस्थितया बुद्धया Sy.
इह परत्र च लोके प्रियाणि Sk. ७. ये Sk.
१८. शोभनतृणोदकोपेतानि स्थानानि Sy. ८. निमितान् अग्निस्तुतिपरान् Sy.
स्थानानि Sk. ___ मनसा सहकल्पितानित्यर्थः Sk. | १६. नियमेन रक्ष। अथवा पश्व इति दृशे६. अग्निस्तुतिरूपान् Sk.
रिदं रूपं द्वितीयाबहुवचनान्तम्। यानि १०. अस्तुवन् अवोचन्नित्यर्थः Sy.
तव प्रियाणि पदानि तानि पश्यतो शंसतिरत्र सामर्थ्यादुच्चारणार्थः। अथवा | जानतोऽस्मान् रक्षेत्यर्थः Sk. शंसतिः स्तुत्यर्थ एव । तष्टान् मन्त्रानिति | २०. मा धाक्षीरित्यर्थः Sy. तृतीयास्थाने द्वितीया। ये हृदयेन | २१. गृहीतास्मदीयहविष्कः सन्नित्यर्थः Sk.
सङ्कल्पितर्मन्त्रैः स्तुवन्तीत्यर्थः Sk. | २२. रक्षोऽसुरपचनार्थं गूढात् Sk. ११. यद्वा न जायत इत्यजः। जन्मरहित २३. गवां सञ्चारायोग्यस्थानम् Sy.
इत्यर्थः। स इव Sy. अजातत्वादजः | गूढतरम् Sk.
प्रजापतिः। स यथा तद्वदग्निः Sk. | २४. गच्छ तत्रैव निवसेत्यर्थः Sy. १२. अन्तरिक्षं च missing M.
अत्यन्तगूढं गच्छन्नित्यर्थः Sk.
२२
For Private and Personal Use Only