________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.67.4. ]
[ १.५.११.४. I.67. वनेषु ज्युमतेषु मित्रो घृणीते श्रुष्टिं राजेवाजुर्यम् ।
क्षेमो न साधुः क्रतुर्न भद्रो भुव॑त्वाधीोता हव्यवाट् ॥१॥२॥ वनेषु जायुः। काष्ठेषु । जायमानः । मत्त॑षु । सखा। वृणीते । क्षिप्रकारिणं यजमानम् । राजेव। अजरं मित्रम् । क्षेमः । इव । साधुः । कर्म। इव । भजनीयः। भवति। सुकर्मा होता।
१२
हव्यवाद।।
हस्ते दानो नृम्णा विश्वान्यमै देवान्धाद्गुहा निपीदैन् । विदन्तीमत्र नरौं धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन् ॥३॥४॥ हस्ते दधानः। हस्ते । धारयन् । सर्वाण्येव । धनानि देवैनिहितानि । भये। देवान्। धात् ।
१. अरण्येषु Sy.
ऋतुरितीयमपि द्वितीयार्थ एव प्रथमा। वनेषु Sk.
विज्ञानमिव च भद्रः पुरुषः। अथवा २. दावरूपेण जननशीलोऽग्निः Sk. क्षेमः क्रतुरिति स्वार्थ एव ३. मत्तेषु M.
प्रथमा। क्षेमकरस्तु क्षेम उच्यते। षष्ठ्यर्थे सप्तमी। मनुष्याणां मित्रम् नकारस्तु पुरस्तादुपचारोऽप्युपमार्थीयः Sk.
साधुरित्येतेन सम्बध्यते। साधुरिव ४. सम्भजते Sy; Sk.
क्षेमकरोऽग्निः। विज्ञानमिव भद्र ५. क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः। . . . इत्यर्थः Sk. एवम्भूतम् Sy.
| १०. सु is omitted by P. श्रुष्टिशब्दोऽत्र दूतवचनो न क्षिप्रनाम । ___ शोभनाध्यानो वा Sy.
दूतमात्मीयं परकीयं वा राजेव Sk. स्वाध्यानः कल्याणचित्तोऽग्निः Sk. ६. जरारहितं दृढाङ्ग सर्वकार्येषु शक्त- | ११. देवानामाह्वाता Sy.
मित्यर्थः। एवम्भूतं पुरुषं यथा राजा | १२. वाहाः P. वृणीते तद्वत् Sy.
हव्यवाहनो नाम देवानामग्निः Sy. न कदाचिज्जीयत इत्यर्थः Sk. सर्वयजमानानाम् Sk. ७. रक्षक: Sy.
१३. हविर्लक्षणानि Sy. क्षेम इति द्वितीयार्थे प्रथमा। क्षेममिव हविर्लक्षणानि धनानि।... गृहीतसर्वहच साधुः। यो हि साधुन तस्य कुतश्चि- विष्कस्सन्नित्यर्थः Sk. दक्षेममस्ति Sk.
१४. अग्नौ हविभिः सह पलायिते सति सर्वे ८. साधयिता Sy.
देवा अभैषुरित्यर्थः Sy. ९. कर्मणां कर्ता। स इव ... कल्याणो निदधाति। अदृश्यमानत्वाद् भयं वा Sy.
देवानामुत्पादयतीत्यर्थः Sk.
For Private and Personal Use Only