SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३५ १.५.१०.१०. ] [ I.66.10. तं वैश्चराथा वयं सत्यास्तं न गावो नक्षन्त इद्धम् । सिन्धुन क्षोदः प्र नीचीरेनोन्नवन्त गावः स्वदेशीके ॥६॥१०॥ तं वश्चराथा। तमिमम् । यूयम् । चरन्त्या पश्वाहुत्या वयम् । निवसन्त्यौषधाहुत्या । गृहम् । यथा । गावः । आप्नुवन्ति तथाऽप्नवाम । इद्धं समृद्धं भोगैः । सिन्धुः। इव। उदकम् । अधः स्थितमग्निालाः। उद्गमयति ते च । रश्मयः । संश्लिष्टा भवन्ति । सर्वस्य दर्शनीयेऽग्नाविति । है १० १६ १. ता P. २. वश्वरथा P. सन्तम् Sk. ११. Missing in M. तं वः। चराथा चरन्त्या। पश्वाहुत्या।। १२. ०न्धुम् P. स्यन्दनशीलम् Sy. वसत्या च । निवसन्त्या। औषधाहुत्या। सिन्धोरिवोदकम् Sk. अस्तं यथा गाव आप्नुवन्ति तथाप्नुयाम। | १३. नितरामञ्चतीरितस्ततो नितरामुद्ग इद्धं समृद्धं भोगैः N. I0. 21. च्छन्तीर्खाला: Sy. प्र नीचीरेनोत् । ३. व इति व्यत्ययेन बहुवचनम्...त्वाम् Sy. इडो वा गत्यर्थस्य एवतेर्वा गतिकर्मण व इति द्वितीयकवचनस्य स्थाने बहु- इदं रूपम्। दावरूपोऽग्निरामूलादोष वचनम् । य उक्तगुणोऽसि तं त्वाम् Sk. धीर्दग्धं प्रकर्षण नीचैर्गच्छति Sk. ४. चरतीति चरथः पशुः। तत्प्रभवा या १४. अग्नि P. ०ग्निं M. M. adds हृदयाद्यवदानाहुतिः । सापि कारणधर्मस्य नीची after अग्निः। १५. मयिति P. कार्येषपचारदर्शनाच्चरायोच्यते। तया प्रेरयति । यथा जलप्रवाहो निम्नदेशे Sk. ५. पश्चाहु० P. D. शीघ्रं गच्छति तद्वदग्नेर्वाला दग्धव्यं चरतीति चरथः पशुः। तत्प्रभवैर्हदया- प्रति गच्छन्तीति भावः Sy. दिभिः साध्याऽऽहुतिरपि चरथेत्युच्यते। १६. किञ्च नवन्त गावः। स्तुतयोऽत्र गाव उपचारात् कार्ये कारणशब्दः।...चरथया उच्यन्ते।... स्तोतारो वा।... अग्नि पशुप्रभवहृदयादिसाधनयाऽऽहुत्या Sy. स्तुवन्ति स्तुतयः स्तोतारो वा। शाक६. वसति निवसतीति स्थावरो व्रीह्यादि- पूणिस्तु ... मरुतोऽत्र गाव उच्यन्ते इति वसतिः। पूर्ववत्तत्साध्याहुतिर्लक्ष्यते Sy. मन्यते। अग्निं स्तुवन्तो मरुतः Sk. वसतीति वसतिः स्थावररूपा व्रीहियवा- | १७. नभसि वर्तमाने Sy. स्वः सर्वे सर्वस्मिन् घोषधिः। तत्प्रभवा पुरोडाशाद्याहुतिरपि वा दृशीके दर्शनीये वेद्यादौ स्थाने। वसतिरिति । तया च Sk. अथवा दृशीकेशब्दो द्रष्टुमित्यस्य चार्थे । ७. ०षडा इत्या M. स्वर्दशीके अग्निप्रकाशितं सर्व द्रष्टु८. यथा गृहं गावो व्याप्नुवन्त्युपगच्छन्ति वा | मित्यर्थः। युनाम वा स्वर्शब्दः । तद्वत् Sk. ६. ०वम P. ०प्नु० M. धुलोकं द्रष्टुम् । स्वर्ग प्राप्तुमित्यर्थः Sk. नक्षन्ते।... व्याप्त्यर्थोऽयम्। व्यत्ययेन | १८. Ms. D. puts the figure ॥६६॥ चोत्तमस्य स्थाने प्रथमपुरुषः। नक्षामहे here to indicate the end व्याप्नुमः। अथवा तृक्ष स्तृक्ष णक्ष गतौ। of the sixtysixth hymn. No ... उपगच्छामः Sk. such number is given in १०. प्रदीप्तम् Sy. आहवनीयात्मना दीप्तं । P. and M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy