________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
1.66.8. ]
[ १.५.१०.८. सेनेव सृष्टाम दात्यस्तुर्न दिद्युत्त्वेषप्रेतीका । यमो है जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥७॥८॥
रेनेव सृष्टा। सेनेव । उद्युक्ता। बलम् । दधाति । अस्तुः । इव । आयुधम् । दीप्तमुखम् । यमः। एव। जातोऽग्निरपि यम उच्यते यमनात्। यमः। एव। जनिष्यमाणः। जरयिता। कन्यकानाम्। "तुतीयो अग्निष्टे पतिः” इत्यपि निगमो भवति। "पालयिता जायमानानाम् । तत्प्रधाना हि यज्ञसंयोगेन भवन्ति।
१४
१. स्वामिना सह वर्तमाना भटसंहतिरिव। यमः Sk.
...प्रेरिता Sy. सेनेव सृष्टा भयं वा यम इव जातः। यमो जनिष्यमाणः। बलं वा दधाति । अस्तुरिव दिद्युत्त्वेष- जारः कनीनाम्। जरयिता कन्यानाम् । प्रतीका। भयप्रतीका। [बलप्रतीका पतिर्जनीनाम् । पालयिता जायानाम् । यशःप्रतीका] महाप्रतीका दीप्तप्रतीका
तत्प्रधाना हि यज्ञसंयोगेन भवन्ति । at N.10.21.
N. I0. 21. २. यथा सेना सेनापतिना सृष्टा विसृष्टाऽ- | १०. यच्छति ददाति स्तोतृभ्यः कामानिति भ्यनुज्ञाता सती यान् प्रति गच्छति
यमोऽग्निरुच्यते। यद्वा इन्द्राग्न्योतेषाम् Sk.
युगपदुत्पन्नत्वादग्नेयमत्वम् Sy. ३. शत्रूणां भयम् Sy. भयम् ।...एवमति- ११. नि. M. तदुभयमपि ... अग्निरेव ।
प्रज्वलितोऽग्निरमं .... भयं ददाति। सर्वेषां भावानामाहुतिद्वाराऽग्न्यधीजनयतीत्यर्थः। कस्य ? अनिर्देशात् - नत्वात् Sy. यावत्किञ्चित् सर्वकृत्स्नस्य जगतो रक्षसां वा Sk.
मग्न्यायत्तत्वादग्निरेवेत्यर्थः Sk. ४. विदधाति। करोतीत्यर्थः। यद्वा सृष्टा । १२. जनयि० P. जार० M.
सेना...बलं दधाति । सा यथा बलवती यतो विवाहसमयेऽग्नौ लाजादिद्रव्यतद्वदग्निरपि बलवानित्यर्थः Sy.
होमे सति तासां कन्यात्वं निवर्तते। ५. क्षेप्तुः Sy. अस्तुर्न दिद्युत्। इदमपि अतो जरयितेत्युच्यते Sy.
भयाधानस्यैव द्वितीयमुपमानम्। दिद्यु- अग्निसन्निधौ व्यूढानां कन्यकानां कन्यात्वं दिति वज्रनाम। वज्रनामानि चायुध- व्यावय॑ते Sk. १३. RV.X. 85.40. मात्रवचनानि नेन्द्रायुधविशेषवचनान्येव । १४. भर्ता Sy. पतिः Sk. तेनात्र दिधुच्छक्तिरुच्यते। यथा चास्तुः
१५. According to the text of क्षेपणशीलस्य स्वभूता शक्तियं प्रति
the Nirukta, the reading क्षिप्यते तस्य भयं ददाति तद्वत् Sk.
should be जायानां and not ६. अस्तु दिव D. बलम् । दधाति । अस्तुः जायमानानाम्। कृतविवाहानाम् Sy. __missing M.
जनयन्त्यपत्यानीति जनयो भार्यास्तासां ७. विद्युदिति वज्रनाम। तेन चात्रेषुर्लक्ष्यते। पतिः। यावती काचित् स्त्री, सर्वस्याः
...सा यथा भीषयते तद्वदग्निरपि प्रथममग्निः पतिर्भवति पश्चान्मनुष्यः। राक्षसादीन् भीषयत इत्यर्थः Sy.
... अथवा कनतिः कान्तिकर्मा । ८. प्रतीकं दर्शनमुच्यते। दीप्तदर्शना। कमनीयत्वात् कनय ओषधय इहोच्यन्ते। उज्ज्वलेत्यर्थः Sk.
जनयोऽप्योषधय एव जायमानत्वात् । है. युगपज्जातत्वाद्यमोऽत्राग्निरुच्यते। तेन तासामृबीसात्मना फलपाककरत्वाज्जा
पुनः सहानीय युगपज्जात इन्द्रेण।... रोऽग्निः। पतिश्च स्वामित्वात् पालअथवा प्रयच्छति स्तोतभ्यः कामानिति । यितृत्वाद्वा Sk. १६. N. I0. 21.
For Private and Personal Use Only