________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.१०.६. ]
३३३
[ I.66.6.
जनानां सोयमग्निरन्नं प्रयच्छति । यथा। ऋषिः। स्तोता। मनुष्येषु । प्रशस्तोऽभिरक्षणकुशलः । अन्नम् । प्रयच्छति । अश्वः । इव च घासेन प्रीयत इति ।
दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावर विश्वस्मै । चित्रो यदभ्राट्छ्वेतो न विनु रथो न रुक्मी त्वेषः समत्सु ॥५॥६॥
दुरोकशोचिः। दुःसेवतेजाः। प्रज्ञा। इव। अनुस्यूतः। जायेव गृहे वर्तमानः। पर्याप्तो भवति । विश्वस्मै जनाय। मित्रः। यदा। भाजतेऽरण्ये । श्वेतवर्णः। इवादित्यः। विक्षु। रथः । इव च । हिरण्मयः । दीप्तः। सङ्ग्रामेषु।
१. शत्रुजनानां मध्येऽभिभविता Sy. १०. कर्मणां कर्ता। स इव ध्रुवः। यथा स शत्रुजनानाम् Sk.
कर्मसु ध्रुवोऽप्रमत्तः सन् जागति तद्व२. यथर्षः P. यषिः M.
दयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो मन्त्रद्रष्टा ऋषिरिव...देवानां स्तोताSy. जागर्तीत्यर्थः।... भूषणं भवति Sy. होतृत्वादग्निर्ऋषिरिव स्तोता देवानाम् ऋतुः कर्म प्रज्ञा वा तद्वन्नित्यः Sk. Sk. ३. यजमानलक्षणेषु Sy. | ११. वव० P. ०न M.
तृतीयार्थे सप्तमी। विद्भिर्मनुष्यैः Sk. | १२. सर्वस्मै कार्याय, एवमग्निरलं पर्याप्तः ४. प्रख्यातः Sy. प्रकर्षेण स्तुतः Sk.. ____ सर्वस्मै कार्याय । स्तोतणां सर्वकार्याणि ५. अभिक्ष० D.
कर्तुं समर्थ इत्यर्थः Sk. ६. अभिक्षणोन्नकुशलन्नं P.
१३. सर्वस्मै यष्ट्रजनाय।... यथा जायया ७. अस्मभ्यं ददात्वित्यर्थः Sy. स्तोतृभ्यः | गृहमलङ्कृतं भवति तद्वदग्निना यज्ञगृह
Sk. 5. Omitted by P. मप्यलङ्कतं सद् दृश्यत इत्यर्थः Sy. यथाश्वो हर्षयुक्तो युद्धाभिमुखं गच्छति । १४. चित्रः seems to be the correct तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो reading. arritut fafa raf भवतीत्यर्थः Sy.
___Sy. विचित्रः Sk. अश्व इवोत्कृष्टः प्रीतश्च सन्नग्निः। १५. यद P. यदिति व्यत्ययेन . . . अथवा वाजी नेत्येतद् वयो। नपुंसकता। ... यो भ्राजते Sk. दधातीत्यस्योपमानं न प्रशस्त इत्ये- | १६. रात्रौ ह्यहनि सूर्य इवाग्निः प्रकाशको तस्य। अश्व इव च वयो दधाति। भवति Sy. श्वेतवर्णत्वाच्छ्वेत यथा सङ्ग्रामाश्वः सङ्ग्राम जित्वा तद्- आदित्यः। आदित्य इव Sk. द्वारेणान्नं ददाति तद्वत् प्रीतस्सन्नग्नि- | १७. वक्षु P. प्रजासु Sy. ददातीत्यर्थः Sk.
मनुष्येषु Sk. १८. रथम् P. D. ६. दुष्करमोको यस्याम्। यत्र व्यवस्थातुं यथा रुक्मवान् रूपेण सुवर्णेन वा
न शक्यत इत्यर्थः। सा दुरोकाः। . . . खचितावयवो रथः सङ्ग्रामेषु दीप्तः दुरोकाः शोचिः... यस्य स दुरोकशोचिः स्यात् तद्वत्त्वेषो दीप्तः Sk. दुस्सहदीप्तिकः Sk.
| १६. सुवर्णवद्रोचमानदीप्तियुक्तः Sy.
For Private and Personal Use Only