________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२
I.66.4.]
[ १.५.१०.४. इव च। सर्दश्यमानः । आयुः । इव। प्राणनहेतुर्दग्धे ह्यरण्य ओषधयः प्रादुर्भवन्ति। औरसः । इव। पुत्रः । तस्करः । इव । हरणशीलः । अरण्यानि । सेवते । क्षीरम् । इव । धेनुः ।........... दीप्तिमान् ।
दाधार क्षेममोको न रण्वो यो न पक्को जेता जनानाम् ।
ऋपिन स्तुभ्वा विच प्रशस्तो वाजी न प्रीतो वयो दधाति ॥३॥४॥ दाधार क्षेमम्। करोति । रक्षाम् । गृहम् । इव । रमणीयम् । यवः । इव । पक्वः । जेता।
१४
१. संद्रष्टा सर्वेषां वस्तूनां दर्शयिता Sy.
वा तद्वदयमपीयर्थः Sy. संद्रष्टा संदर्शनीयो वा Sk.
६. Omitted by P. and D. २. आयुर्मुखे सञ्चरन् प्राणः प्रश्वसन्वायुरिव दग्धं समवैति सेवते वा Sy. प्रियतमः। यद्वा यथा प्राणवायुः, आयु- यथा भ्रमणशील आटविकश्चौरो वनानि र्जीवनमवस्थापयति। ... एवमग्निरपि
सेवते तद्वद्दावरूपोऽग्निर्वनानि सिषक्ति जाठररूपेणायुषोऽवस्थापयिता Sy.
सेवते Sk. अन्नमिव Sk.
७. ०४ P. प्रीणयिता Sy. ३. •तु D. प्राणहेतुरत्र प्राण उच्यते।...
षष्ठ्यर्थे प्रथमैषा। क्षीरमिव धेनोः जाठरात्मना ह्यग्निराहारविपरिणाम
स्वभूतम् Sk. करत्वात्तदायत्तत्वाच्च प्राणस्य भवति
८. शंसः पूर्वरूप ज्वल P. प्राणहेतुः Sk.
शंसः पूर्वरूपज्वलन् D. शंसः विपूर्व४. यथौरसः पुत्रः पितुर्हितमेवाचरति
___रूपज्वलन् M. तद्वदयमपि हितस्य स्वर्गस्य प्राप
६. ०प्तिम P. ०प्तिमा M. यिता Sy. नित्यशब्दो ध्रुववचनः। कृतकाद्य
१०. क्षेम P. क्षेमः D. पेक्षया चौरसः पुत्रो नित्य उच्यते।
११. धारयति स्तोतृभ्यो दत्तस्य धनस्य यथौरसः पुत्रोऽग्निरपि तद्वत्। साकाङ्क्ष
रक्षणं कर्तुं शक्नोतीति भावः Sy. त्वाद्योग्यत्वाच्चेष्टानां लोकानां
___ धारयति क्षेमम् । क्षेमं करोतीत्यर्थः Sk. प्रापकः सुखो वेति वाक्यशेषः। अथवा | १२. यद्वा गन्तव्यः। गृहवत् सर्वैः प्राप्यत पुरस्तादुपचारत्वेऽपि नशब्दस्य न सूनु
इत्यर्थः Sy. रित्येतावन्मात्रमेवोपमानम्। नित्य १३. द्वे अपि चैते रण्व इत्यस्योपमाने। गृहइत्येतत्तूपमेयम् । नित्योऽग्निः सूनुरिव । मिव च यव इव च पक्वः सर्वस्य रमणीयोयथा त्रैवर्णिकः पितणामनृणत्वाय | ऽग्निः। प्रीतिकर इत्यर्थः Sk. पुत्रोऽवश्यमुत्पाद्य एवं देवानामनृणत्वा- १४. M. adds च before पक्वः।
याग्निरप्यवश्यमाधेय इत्यर्थः Sk. यथा पक्वो यव उपभोगयोग्यो भवति ५. गतिमानश्व इव ... भर्ता। यथाश्व । तद्वदग्निरपि पाकादिकार्यहेतुतयोपभोग्य
उपर्यारूढं पुरुषं बिभति धारयति पोषयति । इत्यर्थः Sy.
For Private and Personal Use Only