________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.१०.२. ]
३३१
[ I.66.2. श्वसित्य॒प्सु हुँसो न सीदन् क्रत्वा चेतिष्ठो विशामुप त् । सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥६॥१०॥ श्वसित्यप्सु। अनया पुनरप्सु प्रविष्टं स्तौति---
श्वासशब्दं करोति । अप्सु । हंसः । इव। सीदन् । प्रज्ञापितेनौषसेन तेजसा। चेतयितृतमः । मनुष्याणाम् । उपसि प्रबुद्धः। सोमः। इव। विधाता। उदकात् । प्रजातः । पशुः । इव । शिशुना वत्सेन सह तेजसा प्रादुर्भवन् । महान् । दूरस्थः प्रकाशयति ।'
I.66. रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः । तक्का न भूणिर्वनो सिषक्ति पयो न धेनुः शुचिर्विभावो ॥१॥२॥ रयिर्न चित्रा। दवाग्निमनेन सूक्तेन स्तौति । रयिः। इव। चित्रेति प्रकाशादाह। सूर्यः ।
१. प्राणिति। निगूढो वर्तत इत्यर्थः Sy. प्रतिस्वरे यत्र शुष्कगोमयसंस्पर्श धारयति
तृणादीनि दहन्नग्निः श्वसनसदृशं शब्दम् तत्प्रदीप्यते । [cf. N.7.23.] तेनाSk. २. सीद P.
ग्निरादित्यादुत्पद्यते वैद्युतात्मनोदकात् उदकमध्ये उपविशन् हंस इव Sy. Sk. १०. उदकमध्ये वर्तमानोऽग्निः ३. ०पिकेनौ० M.
शयानः पशुरिव तनूकृतः संकुचितगात्रोज्ञानहेतुनाऽऽत्मीयेन प्रकाशन Sy. ऽभूत् Sy. ११. शिशूनां D. प्रज्ञावतां मध्ये प्रज्ञया Sk.
प्रथमायाः स्थाने तृतीयैषा। पशुरिव ४. अतिशयेन चेतयिता ज्ञापयिता। रात्रौ शिशुः। यथा शिशुकः पशुरन्यस्मात्
हि सर्वे जना अन्धकारावृतं सर्वमग्नेः पशोः प्रजायते तद्वदित्यर्थः Sk.
प्रकाशाज्जानन्ति Sy. प्रज्ञावत्तमः Sk. | १२. ०कान् P. ५. प्रजानाम् Sy. षष्ठीनिर्देशादर्थायेति । १३. प्रभूतः सम्पन्नः। यद्वा शिश्वा शिशुना
शेषः। यष्टणां मनुष्याणामर्थाय Sk. | गर्भस्थेन वत्सेन सहिता गौरिव विभुः ६. उषःकालेऽग्निहोत्रादौ प्रबुद्धः Sy. प्रभूतावयवो जात इत्यर्थः Sy.
यदग्निहोत्रहोमार्थमुषःकालेऽग्निविबोध्यते | ईश्वरः सर्वस्य Sk. तदभिप्रायमुष(दित्येतद् विशेषणम् १४. ०शति M. Sk. ७. सोमो यथा सकलमोषधिरूपं | १५. Ms. D. puts the figure ॥६५॥ भोग्यजातं सृजति । ... तथा सकलं here to indicate the end of भोक्तृजातं सृजति। अग्नेरेव भोक्तृरूपे- the sixtyfifth hymn. No such
णावस्थानात् Sy. ८. मेधावी Sk. I number is given in P. and M. ९. ०कान् P. ऋतमित्यादित्य उदकं । १६. दिवा० P. १७. ०यिम् M.
वा। तत उत्पन्नः। 'उदीचि हि प्रथमावृत्त | १८. चायनीयो विचित्ररूपो वा Sy. आदित्ये कंसं वा मणि वा परिमृज्य चित्रः पूजनीयो वाग्निः Sk.
For Private and Personal Use Only