SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.65.8. ] [ १.५.६.८. उदकम् । इव। सुखभावयितृ सोऽयम् । अश्वः। इव। गमने भवति । गमनप्रवृत्तस्तम् । इमम् । कः। वारयति । यथा। सिन्धुः । उदकं कूलाभ्यां वारयति तद्वदिति। जामिः सिन्धनां भ्रातैव स्वामिभ्यान्न राजा वनान्यत्ति । यद्वातजूतो वना व्यस्थादग्निर्ह दात रोमा पृथिव्याः ॥७॥८॥ जामिः सिन्धूनाम् । बन्धुः। सिन्धूनां स्यन्दमानानां नदीनाम्। भ्रातेव। स्वसृणामित्यौपमिकं सोऽयम् । इभस्थान् शत्रून् । राजा। इव । काष्ठानि । अत्ति । यदा। वातप्रेरितः । वृक्षान् । अभिभवति तदानीम् । अग्निः। खलु। छिनत्ति । लोमस्थानीयं तृणगुल्मादिकमपि दहति । पृथिव्या इति । १. दापयित P. यथोदकं सुखं करोति | आपोऽत्र सिन्धव उच्यन्ते।... वृष्टितद्वदग्निः सर्वेषां सुखकारीत्यर्थः Sy. | लक्षणानामपाम् Sk. छेदादिना Sk. २. सङ्गामे... १३. ०स० M. यथा भ्रातातिशयेन हितकरो सततगमनशीलो जात्यश्व इव Sy. भवति तद्वत् Sy. यथा भ्राताऽत्यन्त३. सर्गेण विसर्जनेन प्रगमितः। यथा सादिना | सनिकृष्टो ज्ञातिस्तद्वदित्यर्थः Sk. प्रेषितो जात्यश्वो हन्तव्यसमीपमाशु १४. इ (भ? ह) स्थान D. भियं यन्तीति गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः नरुक्तव्युत्पत्त्या इभ्याः शत्रवः। तान् सन् शत्रून् हन्तुं शीघ्रं गच्छतीति भावःSy. यथा समूलं हिनस्ति तद्वत् । यद्वा इभ्या ४. ०त्तम् P. सर्गशब्दो वेगवचनः। धनिनः। तान् यथा धनमपहरन् राजा तक्षतिर्गतिकर्मा । वेगगामिदावरूपः Sk. हिनस्ति तद्वदित्यर्थः Sy. इभा हस्तिनः। ५. दावरूपं सन्तम् Sk. तेषु भवाः साधवो वा इभ्या हस्त्या६. कोऽपि वारयितुं न शक्नोतीत्यर्थः Sy. रोहाः। यथेभ्यान् राजाऽऽक्रम्योपभुङ्क्ते न कश्चिद् वारयितुं शक्नोतीत्यर्थः Sk.. तद्वत्। दवाग्निः Sk. ७. स्यन्दनशीलमुदकमिवायमपि शीघ्रगामी। १५. महान्त्यरण्यानि Sy. वृक्षान् Sk. यथा निम्नप्रदेशाभिमुखो जलप्रवाहो | | १६. भक्षयति, वहतीत्यर्थःSy. दहतीत्यर्थःSk. दुनिर्वारः। तद्दग्धव्याभिमुखोऽग्निर- | १७. वनान्यरण्यानि ।...उक्तप्रकारेण विविधपीत्यर्थः Sy. षष्ठ्यर्थे चैषा प्रथमा। मातिष्ठति दग्धं प्रवर्तते Sy. वनानि Sk. सिन्धोरिव चोदकम् Sk. | १८. विपूर्वस्तिष्ठतिर्गत्यर्थः। विविधं गच्छ८. कुल्याभ्यां P. तीत्यर्थः Sk. ६. तय् (ह) दिति M. १६. हशब्दः पदपूरणः Sk. १०. सु० P. ११. ज्ञातिवैद्युतोऽग्निः Sk. २०. गुन्मा० P. D. भूम्यामोषधिवनस्पति१२. अपाम्। ... तासामुत्पादकत्वात् । ... जातं यदस्ति तत्सर्वं दहतीति भावः Sy. यद्वा देवेभ्यः पलायितोऽप्सु वर्तमानः २१. दाति पुनाति। . . . तदैव पृथिव्यासन् तासामपां बन्धुर्बभूवेत्यर्थः। Sy. I स्तृणान्यपि दहतीत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy