________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.६.६. ]
३२६
[ I.65.6. तदा। अभवत्। परिष्टिः पर्यषणम्। यौः। इव चासीत्। भूमिरन्यन्वेषणार्थमागतेदेवैस्तं च। एनमग्निम् । वर्धयन्ति । आपः । स्तोत्रण । सुष्ठु वृद्धम् । उदकस्य । अन्तः । गर्भ । सुष्ठु प्रादुभूतमिति।
पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिन भुज्म क्षोदो न शंभु ।
अत्यो नामन्त्सर्गप्रतक्तः सिन्धुन क्षोदुः क ई वराते ॥५॥६॥ पुष्टिन रण्वा। हव्यवाहनाद् भीतोऽरण्यं प्राविशत् तद् द्वाभ्यां स्तौति-- पुष्टिः । इव । रमणीया। भूमिः। इव। विस्तीर्णा। गिरिः। इव। भोगसाधनम् ।
१. ० भुव० P.
उपमानोपमेयसाधारणगुणवचनानां श२. सर्वतोऽन्वेषणम् Sy.
ब्दानां सर्वत्रोपमेयवृत्तित्वदर्शनाद् इह ३. चसी० P.
चाग्नेः पुंलिङ्गस्योपमेयत्वाद् रण्वेत्यादिषु ४. विस्तीर्णपर्यायोऽत्र भूमशब्दः। न बहु- व्यत्ययेन स्त्रीलिङ्गनपुंसकलिङ्गत्वे ।...
वचनः। भूतजातवचनो वा। द्यौरिव धनादिपुष्टिरिव Sk. १६. ०य P.
विस्तीर्णा । सर्वस्मिन् जगतीत्यर्थः Sk. अग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिक५. इन्द्रादयः सर्वे देवा अग्नेर्गवेषणाय सकलव्यवहारस्यान्यधीनत्वात् । यद्वा भूलोकं प्राप्ता इत्यर्थः Sy.
पुष्टिरिव रण्वा... शब्दनीयः, स्तुत्यो ६. उदके प्रविष्टम् Sy.
वा। यथा पुष्टिः प्राप्यते तद्वदग्निर्यज्ञे ७. भूतेऽत्र लट् द्रष्टव्यः... अवर्धयंश्चन- हविभिः प्राप्यत इति भावः Sy. ___ मग्निमापः Sk.
रण्वेत्यपि रमे रूपम्। . . . रमणीयः ८. पननीयेन स्तुत्येनामृतरसेन Sk.
प्रीतिकरदर्शनोऽग्निः Sk. ६. अथवा शिशुशब्दस्येदं रूपम्। सुष्ठु | १७. क्षितिरिति पृथिवीनाम। दावरूपस्य
शिशु सन्तम् । अत्यन्तं क्षीणमित्यर्थः Sk. | याग्नेरिदमुपमानम्। पृथिवीव च पृथु१०. योनिरित्युदकनाम। ऋतस्य यज्ञ- विरूपः सन् Sk. १८. ०f P.
स्यान्नस्य वा कारणभूते जले Sy. अग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठ११. गर्भस्थाने मध्ये।... एवमप्सु वर्तमान- ररूपेणावस्थानात् Sy.
मग्नि देवेभ्यो मत्स्यः प्रावोचत् । तदनन्तरं १६. भोजयिता। यथा गिरौ विद्यमानं देवास्तमज्ञासिषुरिति भावः Sy. फलमूलादिकमाहृत्य सर्वे भुजते, गर्भस्थानमत्र गर्भशब्देनोच्यते। आ- तद्वदग्नावपि पचन्तः सर्वे भुञ्जते। त्मन एव योनौ यः प्रदेशो गर्भस्थानं यद्वाऽग्नावाहुति हुत्वा यजमानाः तत्रेत्यर्थः Sk.
स्वर्गफलं भुजते। अथवा गिरिर्यथा १२. पुष्टिन्न D. पुष्टिन P.
दुभिक्षे सर्वान् प्राणिनो भुनक्ति स्वकी१३. रण्वाः M. रञ्चा P.
यफलमूलादिदानेन पालयति तद्वदयमपि १४. ०नात् भोतो P.
पापादनुष्ठातन् प्रमुञ्चति Sy. १५. अभिमतफलानामभिवृद्धिरिव Sy. फलादिनोपभोग्यः Sk.
For Private and Personal Use Only