SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.65.4.] [ १.५.६.४. "अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आतिमारिष्यतीति स निलायत सोऽपः प्राविशत् तं देवाः प्रैषमैच्छन्” इति ब्राह्मणम्। तत्रेदमुच्यते-- पशुना। इव । स्तनम् । गुहायाम् । गच्छन्तम् । अन्नमात्मना। संयुञ्जानं संयुक्तं च । १० ११ १२ १३ १४ अन्नम्। वहन्तं समादाय गच्छन्तम् । सङ्गताः। प्राज्ञाः। पदैः। अन्वगच्छन न्तम । सङताः। प्राज्ञा:। पदैः। अन्वगच्छन । उपासीदंश्च। त्वाम। विश्वे। देवाः। ऋतस्य देवा अर्नु व्रता गुर्भुवत्परिष्टियौन भूमं । वर्धन्तीमार्पः पन्वा सुशिश्विमृतस्य॒ योना गर्ने सुजातम् ॥३॥४॥ १ ऋतस्य देव देवाः। अन्वगच्च ििण निलीनस्य कि कृत्वा गच्छतीत्यन्वेषणं १. निवाय० P. D. निलालय० M. नाब्लक्षणेन युज्यमानम्। अप्सु २. TS. 2.6.6.1. पश्वा न तायुमित्ये- प्रविशन्तमित्यर्थः Sk. तस्मिन् ऋग्द्वये इतिहासमाचक्षते। ६. ज्यमा० P. अग्निर्यमी च वरुणानी च कामयाञ्चके। | १०. हविर्लक्षणमन्नम् Sy. तं परदाराभिमर्शनाद् जराविवेश। अथ अमृतरसलक्षणमन्नम् Sk. तयाविष्टो हवींषि वोढुमशक्नुवन् ११. देवेभ्यः प्रत्तं हविर्वहन्तम् Sy. वज्राच्च वषट्काराच्च बिभ्यन् अनाशन- आत्मानं प्रति प्रापयन्तम्। अमृतरसं मुष्ट्वा चाप्स्वौषधीषु च प्रविवेश। पिबन्तमित्यर्थः Sk. तमापः स्वेनामृतरसेन वर्धयाञ्चक्रुः ।। १२. समुदा० P. देवा अपि यमवरुणपुरस्सरा उपगम्य | १३. समानप्रीतयः Sy. सहप्रीतयः Sk. अजरमायुस्तस्य कृत्वा प्रयाजानुयाजांश्च | १४. मार्गे पादकृताञ्छनैः Sy. प्रतिज्ञाय पुनरपि हविषां वोढारं च त्वदीयैरेव Sk. नियुयुत्रे Sk. १५. समीपं प्राप्नुवन् । ददृशुरित्यर्थः Sy. ३. पशुना missing M. १६. गतस्य पलायितस्याग्नेः Sy. अपहृतेन पशुना सह वर्तमानम् Sy. गतस्याग्नेरप्सु Sk. पशुनेवापहृतेन सम्बद्धं स्तेनम् Sk. १७. यमप्रभृतयः Sk. ४. नव M. १८. अन्वेष्टुमगमन् Sy. ५. स्तनं P. D. यतो यतो निर्गतस्ततोऽनुगतवन्त ६. यथा स्तेनः परकीयं पश्वादिधनमपहृत्य इत्यर्थः Sk. दुष्प्रवेशे गिरिगह्वरे वर्तते तद्वत् Sy. १६. कर्मणि P. D. कर्माणि गमनावस्थागुहा गूढं प्रच्छन्नम् Sk. नशयनादिरूपाणि Sy. ७. नश्यन्तं त्वाम् Sk. २०. नीलस्य P. D. ८. नमःकारणत्वादापोऽत्र नमःशब्देनोच्यन्ते। २१. M. adds क्व before किम् तृतीयार्थे चैषा द्वितीया। अन्नकारणे- ' २२. नष्टस्य चाग्नेरभवत् पर्येषणा Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy