________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.६.२. ]
३२७
[ I.65.2. चकृत्यं मरुतः पृत्सु दुष्टर घुमन्तं शुष्मं मघव॑त्सु धत्तन । धनस्पृतमुक्थ्यं विश्वचर्षणि तोकं पुष्येम तनयं शतं हिमाः ॥१४॥
चकृत्यम्। पौनःपुन्येन कर्तव्यम् । मरुतः ! सङ्ग्रामेषु । तरितुमशक्यम् । दीप्तिमत् । बलम् । हविष्मत्सु । निधत्त। धनानां स्प्रष्टारम् । प्रशस्यम् । सर्वस्य द्रष्टारम् । पुत्रम् । तत्पुत्रं च । पोषयेम लभेमहि । शतम् । हिमा जीवन्तः।
नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त । सहस्रिणं शतिनं शशुवांस प्रातर्म धियावसुर्जगम्यात् ॥१५॥
नू ष्ठिरम्। क्षिप्रम् । स्थिरम् । मरुतः ! पुत्रयुक्तम् । शत्रूणामभिभवितारम्। रयिम् । अस्मासु । धत्त । सहस्रशतसंख्याकम्। वर्धमानमिति ।
I.65. पश्वा न तायुं गुहा चतन्तं नौ युजानं नमो वहन्तम् । सजोषा धीराः पदैरनु ग्मन्नुपं त्वा सीदन्विश्वे यजत्राः ॥१॥२॥ पश्वा न तायुम्। पराशरः शाक्त्यः द्विपदा विंशत्यक्षरा । प्रायेण द्वयोर्द्वयोरैकार्थ्यं दृश्यते ।
PA
. pu
१. चकृत्वा P. चकृ. D. M.
तनयेन च वर्धिषीमहीत्यर्थः Sk. २. कार्येषु पुनः पुनः पुरस्कर्तव्यम्। सर्व- १०. हेमन्तर्तृपलक्षितान् शतं संवत्सरान् Sy.
कर्मकुशलमित्यर्थः Sy. अत्यर्थं शत्रूणां | | शतवर्षम् Sk. ११. स्थास्नुम् Sy. हन्त Sk. ३. अजेयमित्यर्थः Sy. | १२. यद्वा वीर्योपेतम् Sy. १३. पुत्रलक्षणं अवतरतीति वधकर्मसु पाठात् तरतिर्व- |
| धनम् Sy. १४. एतत्संख्याकधनवन्तम् धार्थः। शत्रुभिर्दुईणम् Sk.
____Sy. अत्यन्तबबित्यर्थः Sk. ४. शत्रूणां शोषकं बलवन्तम् Sy.
॥६४॥ ५. हविर्लक्षणधनयुक्तेषु यजमानेषु Sy. here to indicate the end of ____ धनवत्सु Sk.
the sixtyfourth hymn. No ६. ०त्तन. P. D. तौ M. स्थापयत Sy. such number is given in
स्थापयत । पूर्वमस्मभ्यं धनं दत्त। ततो P. and M.
धनवद्भयः सद्भ्यो बलमित्यर्थः Sk. | १६. इण्वा M. वश्वा P. तत्र पश्वा ७. नामस्प्र० P. धनः प्रीतं वा।... इत्यादीनि षट् सूक्तानि द्वैपदानि ।
पौत्रम् Sy. धनेन प्रीयमाणं धनस्य तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ वा पालयितारम् Sk. ८. अशेषस्य चतुष्पदामेकैकामृचं कृत्वा समाम्नायते। यज्ञस्य ज्ञातारमित्यर्थः Sk. ६. ०यमे P. अयुक्संख्यासु तु याऽन्त्याऽतिरिच्यते युष्मत्प्रसादेन पुष्णीयाम तनयं पौत्रं सा तथैवाम्नायते। प्रायेणार्थोऽपि द्वयोच। अथवा पुष्यमेति देवादिकस्य पुषे र्द्विपदयोरेक एव। प्रयोगे तु ताः पृथक् रूपम्। धनस्पृतमित्यादि द्वितीया पृथक् शंसनीयाः Sy. १७. ०क्त्यं P. तृतीयार्थे। धनस्पृतत्वादिगुणेन तोकेन | १८. ०द M. १६. ०रं P. ०राः M.
For Private and Personal Use Only