________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
I.64.13. ]
[ १.५.८.३. स्तोत्रेण । स्तुमः। उदकस्य प्रेरयितारम् । वृद्धम् । मारुतम् । गणम् । तृतीयसवनेऽन्वयाद् ऋजीपिणम् । बर्षितारम् । सेवत । श्यर्थम्।
प्र नू स मतः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत । अवद्भिर्जि भरते धना नृभिरापृच्छयं क्रतुमा क्षति पुष्यति ॥१३॥
प्र नू स मतः। प्रकर्षण । अभितिष्ठति । क्षिप्रम् । सः। मर्तोऽन्यान् । जनान् । यम् । यूयम् । रक्षणेन । मरुतः! रक्षथ । अश्वैः । अन्नं च। वित्ति। धनानि च। दार्सः। आप्रष्टव्यम् । चित्रकर्म । अधितिष्ठति । पुष्यति च प्रजादिभिः
१६
१७
१. आह्वानसाधनेन Sy. २. शब्दयामः Sy. धत्त। before सः The addi३. पार्थिवस्य पांसोस्त्वरयितारं प्रेरकमित्यर्थः । tional passage in P. belongs ___Sy. उदकार्थ मेघानां हिंसितारम् Sk. to the commentary on ४. प्रेरयितारम् । वृद्धम् missing in M. | stanza no. Is of this very महान्तं वीर्यतः Sk.
hymn. १४. मत्तो. M.. ५. मरुतां P. ६. ०ने त्वयाऽजिषणं P. | १५. ०? न्या अन्यान् P. अतीत्य Sy.
तृतीयसवने हि मरुतः स्तूयन्ते तत्र च | जनानिति कर्मश्रुतेरतीति चोपसर्गाऋजीषमभिषुण्वन्तीत्यूजीषसम्बन्धःश्रुतः। दयोग्यक्रियाध्याहारः। जनानतीत्य Sk. अतस्तद्वन्तम् Sy.
१६. यं मनुष्यं पालयथ यूयं स युष्मत्पालनेना७. यत् सोमस्य पूयमानस्यातिरिच्यते | न्येभ्योऽधिकं बलं प्राप्नोतीत्यर्थः Sk.
तदृजीषम् । तत्तु हययोर्भागो न मरुताम्। १७. साधनभूतैः Sy. १८. सम्पादयति Sy. अतोऽत्र ऋजीषेण स्वसम्बन्धिसोमो हरत्यात्मानं प्रति प्रापयति। लभत लक्ष्यते। ऋजीषसम्बन्धिसोमवन्तमि- | इत्यर्थः Sk. १९. स्वकीयैर्मनुष्यः Sy. त्यर्थः Sk.
२०. धनानि च दासः missing M. ८. वर्षयिता० D. कामानाम् Sy. अप्र० P. शोभनम् Sy. €. As ha is in the ātmanepada, सर्वार्थेषु चाप्रश्नार्हाम्।... अथवा नृभि
the correct reading should रित्येतदापुच्छचमित्येतेन सम्बध्यते। be सेवध्वम्।
सर्वार्थेषु सर्वमनुष्यराप्रश्नार्हा च प्राप्नुत Sy.
प्रज्ञामिति Sk. स्तुतिभिर्हविभिश्चोपगच्छत Sk. २१. चित्रं क. M. अग्निष्टोमादिकं कर्म १०. श्रक्ष्यं P. श्रियः M. ऐश्वर्याय Sy. प्रज्ञाम् Sk. २२. आप्नोति Sy.
धनार्थम् Sy. यज्ञफललक्षितायाः । सर्वदा च स्वस्मिन् स्थाने निवसति Sk.
श्रियोऽर्थाय Sk. ११. प्रसूनमर्तः P. २३. सर्वप्रकारां च पुष्टि प्राप्नोति Sk. १२. ०न्ति M. प्रतिष्ठितो भवति Sy. | २४. पशुभिः पुष्टो भवति Sy. १३. P. adds स्थिरं मरुतः पुत्रयुक्तं | २५. V. Madhava seems to
शत्रूणां अभिभवितारं रयिं अस्मासु explain शवसा by क्षिप्रम्
For Private and Personal Use Only