SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.५.८.२. ] ३२५ [ I.64.12. १० हिरण्ययेभिः पविभिः पयोवृध उन्जिनन्त आपथ्यो३ न पर्वतान् । मुखा अयासः स्वसृतौ ध्रुव॒च्युतौ दुभ्रकृतो मरुतो भ्राज॑दृष्टयः ॥११॥ हिरण्ययेभिः। हिरण्मयैः । पविभिः । उदकस्य वर्धयितारः । उद्वाधयन्ति । तृणानि । इव । पर्वतान् । दातारः । उदकस्य वर्धयितारः । गच्छन्तः । स्वयमेव सरन्तः। ध्रुवाणामपिच्याबयितारः । दुर्धरस्य कर्मणः कर्तारः । दीप्तायुधाः। घृषु पावकं वनिनं विचर्षणि रुद्रस्य॑ सनुं हवसा गृणीमसि । रजस्तुरं तवसं मारुतं गणमूंजीषिणं वृषणं सश्चत श्रिये ॥१२॥ घटुं पाजकम्। घर्पणशीलम् । शोधकम्। भजनवन्तम् । विद्रष्टारम्। रुद्रस्य । पुत्रम् । १. यद्वा हितरमणीयः Sy. १०. पर्वतान् । दातारः। उदकस्य वर्धयितारः। २. M. adds चक्रस्य before पविभिः।। गच्छन्तः missing in M. रथानां चक्र: Sy. पवी रथनेमिरुच्यते। देवयजनदेशं प्रति गन्तारः Sy. हिरण्मयीभी रथचक्रधाराभिः Sk.. ११. शत्रून् प्रति स्वयमेव सरन्तो गच्छन्तः Sy. सर्वत्र स्वयंगामिनः Sk. १२. निश्चलानां ३. वृष्टयुदकस्य ...। ऊवं गमयन्ति । स्थानात् प्रच्यावयन्तीत्यर्थः। ... यहा पर्वतादीनामपि च्यावयितारः Sy. पृश्नः पयसा वर्धमानाः Sy. ४. उच्छन्द १३. दुर्धरण्यः M. दुधं दुष्टानां धारयिताऊर्ध्वतायाम्। प्रदर्शनार्थं चोर्ध्वतोपादा रमात्मानं कुर्वाणाः। यद्वा दुर्धरनम् । ऊर्ध्वमधस्तिर्यक् च घ्नन्ति Sk. मन्यधर्तुमशक्यमात्मानं कुर्वाणाः Sy. ५. उबापय० M. उत्बा० D. दुध्रकृतः । कृन्ततिर्वधकर्मा। दुर्धराणां ६. आपथयो मरुत उच्यन्ते। तेषां स्वभता कर्तारः। अत्यन्तमपि बलवतां हन्तार इत्यर्थः। आपथ्यः। अयवाऽविद्यमानो नियतः अथवा कृन्ततेरेवैतद्रूपम् । पन्था यस्मिन् तदपयमन्तरिक्षम्। तत्र दुध्रशब्दस्तु दुर्धरतायां द्रष्टव्यः। आत्मनो भवा आपथ्यः । का एताः? वृष्टिलक्षणा दुर्धरतायाः कर्तारः Sk. १४. दीप्तशक्तयो दीप्ततोरणा वा Sk. आपः। यथा वृष्टिलक्षणा आपो नधादि १५. V. Madhava ignores मरुतः भावेन व्यवस्थिताः कूलादीनि घनन्ति १६. घृष्टं D. M. घृष P. तद्वदित्यर्थः Sk. ७. ०णानिव P. १७. Missing in M. यथा पथि गच्छन् रथो मार्गे आस्थितं शत्रूणां बलस्य घर्षकं विनाशयितारम् Sy. तृणवृक्षादिकं चूर्णीकृत्योवं नयति घ क्षरणदीप्त्योः । धुं दीप्तम्। अथवा गमयति । यद्वा यथा संयुक्ता गजा घुषुरित्यपठितमपि महन्नाम। महान्तं मार्गस्थितं वृक्षादिकं भग्नं कुर्वन्ति Sy. परिमाणतः Sk. १८. पावकं मेघनामतत्। मेघानामुपरि चक्रम्य- शोधयितारं गन्तारं वा शत्रून् प्रति Sk. माणाः। रथचक्रधाराभिर्मेघान् भिन्दन्ती- 8€. The correct reading should त्यर्थः Sk. .. मख इति यज्ञनाम। be सम्भजनवन्तम्। तद्वन्तः Sy. मखाः । अपठितमपि वनमित्युदकनाम । उदकवन्तम्। वृष्टिमहन्नामैतद् द्रष्टव्यम्। महान्तः । अथवा प्रदमित्यर्थः Sy. मखा इति यज्ञनामैतत् ... तं कुर्वन्तीति | उदकवन्तं सम्भक्तारं वा यष्टणाम् Sk. मखाः । वृष्टिद्वारेण यज्ञस्य कर्तारः Sk. | २०. द्रविष्टा० P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy