________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
I.64.10. ]
[ १.५.७.५. सम्भक्तारः । शूराः । शवसा । अहिमन्यवः । रथेषु ये । बन्धुरास्तेषु । अमतिः । इव रूपमिव । दर्शनीया । विद्युत् । न । अवतिष्ठते भूयो भूयः प्रस्फुरति यथा पदार्थानां रूपं बहिःस्थितमिति ।
विश्ववैदसो रयिभिः समौकसः संमिश्लासस्तविषीभिर्विरप्शिनः।
अस्तार इषं दधिरे गर्भस्त्योरनन्तशुष्मा वृषखादयो नरः ॥१०॥ विश्ववेदसः। सर्वज्ञानाः। धनैः। समानस्थानाः। महतोऽपि पर्वतादीन् । आत्मबलैः। सम्मि
३०
श्रयन्तः। क्षेप्तारः। इषम। हस्तयोः । धारयन्ति। अनन्तबलाः। वर्षणशीलखादिनाम
धयुक्ताः ।
नेतारः।
१. ०४० P. M. नन् यजमानान् हविः- व्यवतिष्ठत इत्यर्थः। कः ? सामर्थ्यात् स्वीकरणाय सेवमानाः Sy. यागकाले सारथिः Sk. मनुष्याणां सेवितारः Sk.
११. ०ति M. २. शौर्योपेताः Sy. ३. स्वबलेन Sk. | १२. ०प M. ४. बलेन ... आहननस्वभावकोपयुक्ताःSy. | १३. V. Madhava ignores मरुतः। वः
नेदं सम्बोधनम् । प्रत्यक्षकृतश्चायं मन्त्रः। १४. बहुधना वा Sk. १५. समानाः P. अतो यत्तच्छब्दावध्याहृत्यैकवाक्यता | समवेता वा। धनाधिपतय इत्यर्थः Sy. नेया। ये यूयमहिमन्यवस्ते Sk.
सहकस्थानाः। स्वसन्निधौ धनानां ५. बन्धककाष्ठनिर्मितं सारथः स्थानं स्थापयितार इत्यर्थः Sk. वन्धुरमित्युच्यते। तद्युक्तेषु ... | १६. महान्तः Sy; Sk. अवस्थितं सत्सर्वैर्दृश्यते Sy. वन्धुरेषु | १७. ०यन्तः missing M. सारथिस्थानेषु Sk.
बलैः...सम्मिश्राः। संयुक्ता इत्यर्थः Sy. ६. अमतिरिति रूपनाम। सामर्थ्याच्चेहान्त- बलवन्त इत्यर्थः Sk.
मतमत्वर्थः। यथा काचिद्रूपवती स्त्री | १८. शत्रूणां निरसितारः Sy. दर्शनीया तद्वद्दर्शनीया Sk.
शत्रणामायुधानां वा Sk. ७. अमति । इव missing M. १९. शत्रूणां निरसनाय धनुर्बाणादिकमायुधं ८. कूपमिव M. यथा निर्मलं रूपं सर्वैर्दु- धारयन्ति Sy. श्यते Sy.
२०. अनवच्छिन्नबलाः Sy. ६. यथा वा दर्शनीया विद्युन्मेघस्था सई- २१. वृषा इन्द्रः खादिरायुधस्थानीयो येषां
दश्यते, एवं रथे स्थितानां युष्माकं ते तथोक्ताः। यद्वा वृषा सोमः खादिः ज्योतिरपि सर्वैर्दृश्यत इत्यर्थः Sy.
खादयः पेयो येषां ते Sy. १०. नशब्दस्तु . . . पदपूरणः। अथवा | वृषखादयो वर्षितुर्मेघस्य खादितारः।
विद्युन्नेति नशब्दश्रुतिसामर्थ्यादुभे अप्यते अथवा खादिशब्द इह कवचस्य वचनः । उपमाने। यथा रूपवती काचिद्दर्शनार्हा | ...आयुधविशेषवचनो वा।... खादयो स्त्री क्वचिद् व्यवतिष्ठते यथा येषां ते वृषखादयः Sk. विद्युद्दीप्यमाना व्यवतिष्ठते एवं वन्धुरेषु । २२. नरो मनुष्याकाराः Sk.
For Private and Personal Use Only