________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.५.७.४. ]
[ I.64.9.
सं॒हाइ॑व नानदति॒ प्रचे॑तसः पि॒शाइ॑व सु॒पशो॑ वि॒श्ववे॑दसः । क्षपो॒ जिन्व॑न्त॒ः पृष॑तीभिष्टः समित्स॒बाध॒ शव॒साहि॑मन्यवः ॥८॥
३२३
सिंहाइव। सिंहा इव। शब्दं कुर्वन्ति । प्रकृष्टज्ञानाः । यथा पुरुषे मांसानि । अवयवश्लिष्टान्येवं पदार्थैः सर्वैरेव मरुतः सुष्ठ्वाश्लिष्टा भवन्ति । सर्वज्ञाः । उदकम्। पूरयन्तः । पृषतीभिरश्वाभिः ।
8
E १०
૧૧
१२
ॠष्टिभिश्चायुधविशेषैः। समम् । एवं शत्रून् । बाधितारः । शवसा । आहननशीला अभिमननाः 1
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूराः शव॒साहि॑िमन्यवः । आ व॒न्धुरे॑ष्व॒मति॒र्न द॑श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
१५
१६
रोदसी । रोदसी स्वनिर्गमनेन । शब्दापयत । हे गणश्रियः ! इतरेतरयुक्ताः । मनुष्याणां
१. यथा सिंहा गिरिगह्वरेषु गम्भीरं शब्दं कुर्वन्ति, एवं मरुत्स्वप्यागतेषु गम्भीरः शब्द उत्पदयत इति भाव: Sy. अत्यर्थं नदन्ति मरुतः Sk.
२. पिश इति रुरुनाम । यथा रुरवः स्वशरीरगतैः श्वेतबिन्दुभिरलङ्कृतास्तद्वत् Sy. पिशा इव सुपिशः । पिङ्गलवर्णत्वात् पिशा इहाग्नय उच्यन्ते । सुपिश इति पेशश्शब्दस्य रूपनाम्न इदमुपधाह्रस्वत्वम् । व्यत्ययेन च नपुंसकत्वैकवचने । अग्नय इव सुपेशसः सुरूपा इत्यर्थः Sk. ३. ० वः शि० D. व्यवा वावः शि...
Sk..
न्यवम M. ४. बहुधनाः
५. शत्रूणां क्षपयितारः Sy. ६. स्तोतॄन् प्रीणयन्तः Sy. जिन्वतिः प्रीतिकर्मान्यत्र । इह तु क्षरणार्थः । समित् सबाध इत्ययं च संशब्द उपसर्गोऽपकृष्य जिन्वन्त इत्यनेन सम्बन्धयितव्यः । उदकं मेघात् संक्षारयन्त इत्यर्थः Sk.
७. पृषत्य इति मरुतां वाहनस्याख्या । पृषत्यः श्वेत बिन्द्वङ्किता मृग्य इत्यैतिहासिकाः । नानावर्णा मेघमाला इति नैरुक्ता: Sy. ८. ०षि० D. शक्तिभिश्च तोरणैर्वा । सर्वैर्युद्धोपकरणैरित्यर्थः Sk.
६. समिदिति इच्छब्दः पदपूरणः Sk. १०. शत्रुभिर्बाधितान् यजमानान् ... युगपदेव रक्षितुमागच्छन्तीति शेष: Sy. सहभूतानामपि शत्रूणाम् Sk. ११. M. adds सह before बाधितारः । afro D. बाधिकारः M. १२. स्वेन बलेन Sk.
१३. अहिमन्यवः । हि गतौ । मन्युर्मन्यतेर्दीप्तिकर्मणः । अगताऽविनष्टा दीप्तिरेतेभ्यस्तेहिमन्यवः । दीप्तिमन्त इत्यर्थः । अथवाहीनदीप्तयोऽहिमन्यव उत्कृष्टदीप्तय इत्यर्थः । अथवाऽहिर्मेघोऽसुरो वा । मन्युरित्यपि क्रोधनाम | अहिविषयः क्रोधो येषां तेऽहिमन्यवः । दीप्तिमन्त इत्यर्थः Sk. १४. ०लाभि • D. अभिमo missing M. आहननशीलमन्युयुक्ताः । यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः । यद्वा मननं ज्ञानं मन्युः । अहीनज्ञानाः । उत्कृष्टबुद्धय इत्यर्थः Sy. १५. युष्मदागमने सति भवदीयशब्देन द्यावा - पृथिव्यौ पूर्णे कुरुतेति भाव: Sy. उभे अपि
arrot प्रतिवदत गर्जतेत्यर्थः Sk. १६. गणशः श्रयमाणाः सप्तगणरूपेणावस्थिताः Sy. गणमाश्रिताः । गणरूपा इत्यर्थः Sk.
For Private and Personal Use Only