________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrik
I.64.7. ]
३२२
[ १.५.७.२. बलिनममी। सेचनाय मेघम् । शिक्षयन्ति । दुहन्ति च । स्तनयन्तम् । अक्षीणम् । उत्साख्यं मेघम् ।
महिषासौ मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
मृगाईव हस्तिनः खादा वना यदारुणीषु तविषीरयुग्ध्वम् ॥७॥ महिषासः। महान्तः। प्राज्ञाः। चित्रदीप्तयः। पर्वताः। इव। स्वबलाः। बलमहत्तया लघुजवाः। सिंहमगा इव। गजान् । अरण्यानि परिगृह्य यूयम्। खादथ। यदा। अरुणवर्णासु बडवासु । बलानि । अयुध्वं बलमादाय स्वाश्वा अधितिष्ठथेति ।
१. वेगवन्तं मेघम् Sy.
... यथा मृगास्तृणानि खादन्ति यथा च बलवन्तं वेगवन्तं वाश्वमिव । अथवा वाज हस्तिनः Sk. इत्यन्ननाम। इह च तत्कारणत्वादृष्टि- | १५. वनानि वृक्षजातानि Sy. लक्षणे उदके प्रवृत्तम् । वक्ष्यमाणमेघस्येदं वनशब्दश्च ... वृक्षवचनः। वृक्षान् ... विशेषणम्। वृष्टयुदकवन्तम् Sk. खादन्ति । तद्वदयूयम् Sk. २. वर्षणाय Sy.
१६. खादत D. खादयथ M. ३. स्वाधीनं कुर्वन्तीति भावः Sy.
भक्षयथ। प्रभुङ्क्थेति यावत् Sy. विविधमितश्चेतश्च नयन्ति Sk. किम् ? सामर्थ्याच्छन्। अथवा मृगा ४. Omitted by P. and D. इह सिंहा व्याघ्रा वाऽभिप्रेता नान्ये ।
महन्ति M. रिक्तीकुर्वन्ति Sy. वनमित्युदकनाम। सामर्थ्याच्चेहान्तमेघं विनीय दुहन्ति क्षारयन्ति Sk. गीतमत्वर्थम्। यथा सिंहा व्याघ्रा वा ५. गर्जन्तम् Sy:; Sk.
गत्वा हस्तिनः खादन्ति तद्वदयूयमुदक६. प्रभूतोदकमित्यर्थः। अथवाऽक्षितमहिं- वतो मेघानित्यर्थः Sk.
सितपूर्वमन्येन केनचित् Sk. १७. यस्मात् Sy. यद० P. ७. उत्संख्यं P. उत्सं M.
१८. द्वितीयार्थे सप्तमी। आरुणीबंडवाः। ८. मेघाख्यं M.
यद्यपि चेदम् आरुण्यो गाव उषसाम् इत्यु६. खादयेति मध्यमपुरुषसंयोगात् प्रत्यक्ष- | | षसामादिष्टोपयोजनं तथापि माहाभा
कृतोऽयं मन्त्रः। नचैतानि सम्बोधनानि । ग्याद् देवतानां मरुतामप्यवि रुद्धम् Sk. अतो यत्तच्छब्दावध्याहृत्यैकवाक्यतां १६. बलनामैतत् । इह चान्तर्णीतमत्वर्थम्। नेयानि। ये यूयम् Sk.
बलवती: Sk. १०. मायाविनः Sk.
युद्धार्थ स्वरथे न्ययुग्ध्वम्। यथा युध्यध्व११. शोभनदीप्तयः Sy.
मित्यर्थः Sk. १२. शीघ्रगमनाः Sy.
२०. The correct reading should शीघ्रगामिन इत्यर्थः Sk.
be अयुग्ध्वम् १३. ०म्य M.
२१. ०म० P. तस्माद् भवतामिव १४. हस्तवन्तः Sy.
वाहनस्यापि प्रबलत्वात्तत्संयुक्ता भवन्तः इवशब्दो हस्तिन इत्यत्राप्यनषक्तव्यः।। सर्व भजन्तीत्यर्थः Sy.
For Private and Personal Use Only