________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.५.७.१. ] .
३२१
[ I.64.6. ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत ।
दुहन्त्यूर्धर्दिव्यानि धूतयो भूमिं पिन्वन्ति पय॑सा परिज्रयः ॥५॥
ईशान कृतः। स्तोतृनीशितून् कुर्वाणाः। कम्पयितारः। रिशादसः। वातान् । विद्युतश्च वर्षार्थम् । बलैः । कुर्वन्ति । दुहन्ति । मेघम्। दिव्यान्युदकानि । कम्पयितारः । भूमिमोषधीः । दुहन्ति । उदकेन। परितो गन्तारः।
पिन्वन्त्य॒पो मरुतः सुदानवः पयो घृतद्विदथेष्वाभुवः ।
अत्यं न मिहे विनयन्ति वाजिनमुत्सं दुहन्ति स्त॒नय॑न्तमक्षितम् ॥६॥
पिन्वन्त्यपः । पिवन्ति । उदकानि। मरुतः । सुदानाः । उदकम् । क्षरणवत्। यज्ञेषु। अभवन्तआन्तरिक्षाद्भयो दुहन्ति वर्षोदकंमिति “घृतेन नो घृतप्वः पुनन्तु” इति मन्त्रः । अश्वम्। इव ।
१४
१. ०तन निशि० M.
१३. सिञ्चन्ति Sy. स्तोतारमीशानं धनाधिपतिं कुर्वाणाः Sy. पिन्वतिरिह सामर्थ्यात् क्षरणार्थो न स्तोतृणामीश्वराणां कर्तारः Sk.
सेचनार्थः। क्षारयन्ति Sk. २. मेघादीनां कम्पयितारः Sy. १४. वृष्टिलक्षणा अपः Sk. शत्रूणाम् Sk.
| १५. क्षीरवत् सारवतीः Sy. क्षीरं च Sk. ३. रिशानां हिंसकानामत्तारः। यद्वा रिशतां १६. ते ... यथा घृतं सिञ्चन्त्येवं मरुतोऽपि
हिंसतामसितारो निरसितारः Sy. वृष्टि कुर्वन्तीति भावः Sy. हिंसितुः क्षेप्तारः प्रतिहिसितार इत्यर्थः घृतसंयुक्तं वर्षयन्ति। वृष्टिद्वारेणैव गाः Sk.
प्रभूतक्षीराः कुर्वन्तीत्यर्थः Sk. ४. पुरोवातादीन् Sy.
१७. यज्ञनामैतत्। इह तत्सम्बद्धेषु देशेषु । ५. विद्योतमानास्तडितः Sy.
येषु यज्ञाः क्रियन्ते तेष्वित्यर्थः Sk. ६. बले: D. आत्मीयर्बलैः Sy. १८. अ० P. न्तं M. ७. रिक्तीकुर्वन्ति। जलरहितानि कुर्वन्ती- आभवन्तीत्याभुव ऋत्विजः Sy. त्यर्थः ... सिञ्चन्ति Sy.
महान्तः Sk. प्रक्षारयन्ति मेघम् . . . सिञ्चन्ति Sk. | १६. अन्तरिक्षाद्यो P. ०क्षाभ्यो D. ८. ऊधःस्थानीयान्यभ्राणि Sy.
०क्षाद्धयोभ्यो M. ६. दिवि भवानि Sy.
२०. घृतच्चः D. घृतः M. दिव्यान्यत्यन्तोत्कृष्टानि Sk. २१. पुनरस्ति M. RV. x. 17. 10. १०. मेघस्य Sk.
२२. यथाऽश्वं सादिनो विनयन्ति युद्धार्थ ११. द्रिभिमो० P.
शिक्षयन्ति Sy. १२. मेघानिर्गतेन Sy.
यथा कश्चिदश्वं सेचनायेतश्चेतश्च नयेत् वृष्टिलक्षणेन Sk.
तद्वत् Sk. २१
OK.
For Private and Personal Use Only