SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.64.4. 1 ३२० युवा॑नो रु॒द्रा अ॒जरा॑ भा॒ग्वनो॑ वद॒तुरधि॑गाव॒ः पर्वताइव । इ॒ळहा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥३॥ : बलेन । प्रच्यावयन्ति । Acharya Shri Kailassagarsuri Gyanmandir १ युवानो रुद्राः। तरुणाः। रुद्रपुत्राः। अमृताः । देवानामभोजयितॄणामयजमानानां हन्तारः। ४ ४ वहन्ति । असृतगमनाः । शिलोच्चया इव । दृढानि । अपि । विश्वानि । भुवनानि । दिव्यान्यपिच । I २ १. अम्यताः M. जरारहिता: Sy. २. यागादिना यस्तेषामभोग्यस्तस्य हन्तारः Sk. ३. ०ति स्तोतॄणामभिमतं प्रापयितुमिच्छन्ति Sy. ववक्षतिर्महत्त्वार्थः । बहुवचनस्य स्थान एकवचनम् । ववक्षवो महान्त इत्यर्थः Sk. ४. अधृतगमनाः परैरनिवारितगतयः ।... दृढाङ्गा एवम्भूता मरुतः Sy. अधिगावः । गौद्यः । तत्राधृता अव्यवस्थातारोऽधिगावः । अधार्यगमना ansfeगाव: Sk. चि॒त्रे॑र॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वच॑सु रु॒क्माँ अधि॑ येतिरे शुभे । अ॑से॒ष्वेषा॒ नि मि॑मृनु॒ष्टय॑ सा॒कं ज॑ज्ञरे स्व॒धया॑ दि॒वो नरः ||४|| ५. M. adds पार्थिवानि before भुवनानि । सद्भावं प्राप्तानि Sy. भूतानि यानि न रोचन्ते तानि पार्थिवा पार्थिवानि च Sk. ६. दिवि भवानि च वसूनि दृळ्हा चिद् दृढान्यपि Sy. ७. शोधकेन बलेन Sy. बलेन Sk. ८. प्रचालयन्ति Sy. स्वेभ्यः स्थानेभ्यः प्रच्यावयन्ति दिव्यानि Sk.. ६. ० रजि० M. १०. रूपाभिव्यञ्जनसमर्थैराभरणैः Sy. [ १.५.६.४. १२ १३ १४ चित्रैरञ्जिभिः । नानारूपैः । आभरणैः । शोभार्थमङ्गानि । अलङ्कुर्वन्ति । वक्षःसु। रौक्मान् १८ १५ १६ कवचान्। अधियातयन्ति । शोभार्थम् । अंसेषु च । एषाम् । निषक्ता भवन्ति । ऋष्टय आयुधविशेषाः। सह। प्रादुर्भवन्ति । बलेन । दिवः । नेतारः । १६ २० ३१ 'अञ्जिर्मरुतां रत्नप्राय आभरणविशेषः । विविधैरञ्जिभि: Sk. ११. ०भयं मंगलानि D. ० भनार्थ ० P. ०थं मंगलानि M. रूपाय Sy. १२. स्वशरीराणि ... व्यक्तं कुर्वन्ति Sy. १३. भुजान्तरेषु Sy. हृदयप्रदेशानां चोपरि Sk. For Private and Personal Use Only १४. रौग्मान् P. D. रौमान् M. रोचमानान् हारान् Sy. रुक्म आभरणविशेषः Sk. १५. अधिशब्द उपरिभावे Sk. १६. उपरि चक्रिरे Sy. यततिरत्र बन्धने द्रष्टव्यः । आबध्नन्ति Sk. १७. ०बि० P स्थिता बभूवुः Sy. निशब्दः प्रकर्षे । मृक्षतिरपि ... भ्राजनार्थः । सुष्ठु भ्राजन्ते । शोभन्त इत्यर्थः Sk. १८. तोरणाः शक्तयो वा ऋष्टय उच्यन्ते Sk. १६. प्रादुर्बभूवुः Sy. सह च ते जाताः Sk. २०. अनेन सह Sk. २१. तैरायुधैः सहिताः ... नेतारो मरुतः Sy. मनुष्याकाराः Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy