________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.५.६.२. ]
[ I.64.2.
२
४
मुक्त्वा स्वयमेव तथा करोमीति वदति । उदकानि । धृष्टः । शोभनाङ्गलिकः कश्चित् ।
३१६
c
ह
यथोत्सिञ्चत्येवमहमेषाम्। यज्ञे । प्रयोक्तुं योग्याः । गिरः । मनसा । समञ्जे संश्लेषयामि रचया
मीति ।
ते जज्ञिरे दिव ऋष्वासं उत्तणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अर्॒पस॑ः । पा॒व॒काय॒ शुच॑य॒ सूर्यो॑इव॒ सत्वा॑नो॒ न द्र॒प्सनो॑ वी॒रव॑सः ॥२॥
१४
ते जज्ञिरे। ते। प्रादुरभवन्। द्युलोकात् । दर्शनीयाः । सेक्तारः । रुद्रपुत्राः । बलिनः ।
1
१५
१६
१७
१८
૧
२०
२१
अपापाः। शोधकाः। निर्मलाः । सूर्या इव । भूतानि । इव । विप्रुभिर्युक्ताः । घोररूपाः सिंहादयः
22
सत्त्वानीति ।
१. ० मानमितं मु० P. २. कथा P.
३. यथा पर्जन्यो युगपदेव बहुषु प्रदेशेषु बहुशो जलानि वर्षति तद्वत् Sy. अहमप्यन्तरात्माऽपो न यथेन्द्रो वृष्टिलक्षणा अपोऽभिव्यनक्ति तद्वत् Sk. ४. धीमान् Sy. प्रज्ञावान् Sk. ५. ०ली० D. कृताञ्जलिरित्यर्थः Sy. सुवर्णालङ्कृतहस्तवान् Sk.
६. ० थोत्सित्ये ० P.
७. एवंभूतोऽहं . यज्ञेषु Sk.
आङ् मर्यादायाम् । यथाशास्त्रं प्रयुक्ता भवन्तीत्याभुवः । देवताभिमुखीकरणाय समर्थाः । यज्ञयोग्यैः स्तोत्रैर्मनः पूर्वकं मरुद्गणं स्तोमीति भाव: Sy. ६. स्तुतिलक्षणा वाचः Sy.
१०. ०ञ्ज P. D. M.
यज्ञेषु Sy.
८.० ग्यानि M.
सम्यग्व्यक्ताः करोमि Sy. समभिव्यनज्मि |
अहमन्तरात्मा मरुद्गणस्यार्थाय मनसा सह स्तुतीरभिव्यनज्मि । त्वं तु नोधः ! शरीरात्मन् ! ता उच्चारयेत्यर्थः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
मदितौ काश्यपाज्जन्म मरुतां स्मरन्ति तन्महाभाग्यादेव जन्मान्तरं द्रष्टव्यम् Sk. १२. महान्तः Sk. १३. सा० P. युवान इत्यर्थः Sy. वर्षितार इत्यर्थः Sk. १४. शत्रूणां निरसितारः Sy.
असुराः प्राणवन्तः प्रज्ञावन्तो वा Sk. १५. ० वा D. ०प० M. १६. दीप्ता: Sy; Sk.
१७. यथा परमेश्वरस्य भूतगणा अतिशयितबलपराक्रमास्तत्सदृशा इत्यर्थः Sy.
सत्वानः । ...
...
. षणु दान इत्यस्यैतद्रूपम् ।
दातारः Sk.
१८. नशब्दः ...
पदपूरण: Sk.
१६. ०भि० P. द्भिo D. M. २०. ०क्त्वा M.
वृष्टयुदकबिन्दुभिर्युक्ताः Sy.
वृष्टयुदकलक्षणेन रसेन रसवन्तः । अथवा सत्वानो नेति नशब्दश्रुतिसामर्थ्याद्यथेन्द्रप्रभृतयो दातारो द्रप्सिनस्तथा द्रप्सिन इत्येवं योजयितव्यम् Sk.
२१. शत्रूणां भयङ्कररूपा इत्यर्थः । यद्वा सत्वानो न घोरवर्षसः । यथा भूतगणा भयङ्कररूपास्तद्वदेतेऽपीत्यर्थः Sy.
११. ० का M.
द्यौरेषां मातेत्यर्थः । यत्त्वैतिहासिक- । २२. ०यो स्स० P.
For Private and Personal Use Only