________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.64.I. ]
३१८
[ १.५.६.१. अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् ।
सुपेशसं वाजमा भरा नः पातमजू धियावसुर्जगम्यात् ॥६॥
अकारि त इन्द्र। अकारि। ते। इन्द्र ! गोतमस्तदेवाह-ब्रह्माणि च । उक्तानि । नमस्कारेण तव सह । अश्वाभ्याम् “आ यद्धरी इन्द्र विव्रता" इत्यश्वयोः स्तुतिः। सुरूपम्। अन्नम् ।
आभर। अस्मभ्यमिति।
I.64. वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भयः ।
अपो न धीरो मनसा सुहस्त्यो गिरः समजे विदथेष्वाभुवः ॥१॥
वृष्णे । वर्षित्रे । मारुताय शर्धाय । सुधनाय “न>सुभ्याम्” इति न दृष्टम् अपिबा सुष्छु प्रयच्छते । विधात्रे । स्तुतिम् । प्रभर तदेवाह नोधस्त्वं स्तुतिं प्रभर। मरुद्भ्य इत्यात्मानमित्थ
१. स्तोत्रं कृतमित्यर्थः Sy. बहुवचनस्य given in P. and D.
स्थाने एकवचनम्। अकारिषत Sk. १५. कामानां वर्षित्रे Sy. वृष्ण इत्यादि गणा२. त्वदर्थानि Sk. ३. Missing in M. पेक्षमेकवचनम्। वर्षित्रे गणाय Sk. ४. गन्तृतमैरेतत्संज्ञैर्ऋषिभिः Sy. १६. ...य M. मरुतां मितराविणां...समूहाय।
गोतमपुत्ररस्माभिः Sk. ५. ०हर् D. | । विभक्तिव्यत्ययः Sy. उत्साहिने Sk. ६. ब्राह्मणि M. ब्राह्मणनि P. १७. शोभनयज्ञाय Sy. सुयज्ञाय Sk. __ मन्त्रजातानि Sy. स्तुतिलक्षणानि Sk. | 85. go omitting 751 P. Pāṇini ७. आभिमुख्येन . . . । यद्वा मर्यादाया- 6. 2. 172. १६. पुष्पफलादीनां कत्रे
माकारः। यथाशास्त्रं प्रयुक्तानि Sy. वायौ सति हि पुष्पाणि फलानि मर्यादया Sk. ८. हविर्लक्षणेनान्नेन सह चोत्पद्यन्ते Sy. वेधसे प्राज्ञाय Sk. Sy. नमस्कारेण सह हविर्लक्षणान्नेन | २०. सुष्ठ्वावर्जकं सुष्ठु प्रवृत्तं वा स्तोत्रम् वा। हविरपि दत्तमित्यर्थः Sk.
Sy. सुष्ठु वजितां दोषैः स्तुतिम् Sk. ६. यन्ध० M. १०. विप्र० D. RV. | २१. प्रेरय स्तुहीति यावत् Sy.
i. 63. 2. ११. विवृतेभ्यश्चयोः M. प्रहर। उच्चारयेत्यर्थः Sk. १२. बहुविधरूपयुक्तम् Sy. १३. आहर, २२. आत्मन एवायं शरीरात्मनः प्रेषः। हे
देहीति यावत् Sy. १४. V. | मदीय शरीरात्मन् Sk. Madhava ignores प्रातः। मक्षु। | २३. षष्ठ्यर्थे चतुर्युषा। तच्छतेश्च गणघियावसुः। जगम्यात्। Ms. D. puts शब्दाध्याहारः। मरुतां गणाय। अथवा the figure ॥६३॥ here to indi- शुद्धोऽपि मरुच्छब्दस्तद्धितार्थे द्रष्टव्यः। cate the end of the sixtythird एकवचनस्य च स्थाने बहुवचनम् । मारhymn. No such number is | ताय। मरुत्समूहायेत्यर्थः Sk.
For Private and Personal Use Only