________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
१.५.५.३. ]
३१७
[ I.63.8. दारितवान् असि किञ्च। सुदासे राज्ञे तदर्थम्। अहोरसुरस्य। यद्धनम्। बर्हिः। इव। अनायासेन । अच्छिनस्तत् । धनम् । राजन् ! पूरवे पूरयते । कृतवान् असि।'
त्वं त्यां ने इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् ।
यया शूर प्रत्यसभ्यं यंसि त्मनुमूर्ज़ न विश्वध क्षरंध्यै ॥८॥ त्वं त्यां न इन्द्र। त्वम् । तत् । अन्नम् । अस्माकम् । चित्रम् । आपः। इव । पीपयः। परितो गमने । ययेषा। शूर ! त्वम् । आत्मानम् । अस्मभ्यम् । अन्नम् । इव । सर्वदा कामानाम् । क्षरणाय । प्रतियच्छसि। इन्द्र ! तव यागार्थ वर्धयान्नमिति।
१. ध्यन् । दारित is missing M. वर्तमानानस्मान् यथाऽपः पाययसि
अभेत्सीरित्यर्थः Sy. नाशितवान् Sk. तच्चित्रामिषमपि पाययेति भावः Sy. २. ofञ्च P.
यथा वसतीवर्येकधना आपो वर्धयन्ति ३. षष्ठ्यर्थे चात्र चतुर्थी । सुदासो तद्वत् Sk. राज्ञः Sk.
१६. पि० P. ०य D. वीचयः M. ४. व्होतर० P.
प्रावधयः Sy. अवर्धयः Sk. अंहुशब्दस्यांहःपर्यायस्य द्वितीयार्थे षष्ठी। १७. परितो व्याप्तायां भूमौ .... यथा सर्वा अंहः पापम् Sk.
भूमिरग्नेन परिपूर्णा भवति तथा ५. यद् यः सुदासे Sk.
कुवित्यर्थः Sy. ६. द निवामूलात् Sk.
सर्वतो गच्छन्। यत्र तत्र वर्तमान ७. ०न्न D. M.
इत्यर्थः Sk. __भिन्नवानसि Sk.
१८. यथेषा M. यया निमित्तभूतया Sk. ८. राजत् D. राज M.
१६. जीवम् Sy. दीप्त ईश्वर वा Sk.
२०. उदकम् । ... यथाऽस्मभ्यं बहुलमुदकं ६. पूरकते P.
प्रयच्छसि तद्वत्प्राणधारणरूपं जीवनमपि त्वां हविषा पूरयते Sy.
प्रयच्छसीति भावः Sy. धनं पूरवे राज्ञे Sk.
ऊर्ज न यथा महता यत्नेन कञ्चित् १०. कः अकार्षीः Sy.
क्वचिद् व्यवस्थापयेत् तद्वत् Sk. दत्तवानित्यर्थः Sk.
२१. कथं नाम सर्वदा यजत्स्वस्मासु त्वदर्थः ११. V. Madhava ignores ह। सोमः क्षरेदित्येवमर्थमित्यर्थः Sk. वज्रिन्
| २२. प्रतिबध्नासि। ... आत्मानम्। क्व? १२. त्व P. १३. सोमलक्षणमन्नम् Sk. सामर्थ्याद् वेद्याम्। यामस्मदनुग्रहार्थ १४. पूजनीयां विचित्रां वा Sk..
वा पातुमस्मदीयायां वेद्यामात्मानं १५. चित्रम्। आपः। missing in M. व्यवस्थापयसीत्यर्थः Sk.
यथा . . . वृष्ट्युदकानि भूम्यां वर्षणेन | २३. ०यार्थमिति P. प्रवर्धयसि तद्वत्। यद्वा भूमौ । २४. V. Madhava ignores देव
For Private and Personal Use Only