________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.63.7. ]
[ १.५.५.२. त्वां हु त्यदिन्द्राणंसातौ वर्मीळ्हे नरं आजा हवन्ते ।
तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाया भूत् ॥६॥
त्वां ह त्यदिन्द्र। त्वाम् । खलु । एतत्। इन्द्र ! उदकस्य दातरि। सर्वस्य सेचके । मनुष्या मेधैः सह युद्धे तदर्थम् । हवन्ते । तव । अन्नवन् ! इयम्। ऊतिः। युद्धेषु ! समाश्रयणीया समनुष्ये प्रदेशेऽस्मद्रक्षणाय । अभूत्।
त्वं हु त्यदिन्द्र सप्त युध्यन्पुरौ बनिन्पुरुकुत्साय दर्दः । बर्हिर्न यत्सुदासे वृथा वर्गहो जिन्वरिवः पूरवै कः ॥७॥ त्वं ह त्यदिन्छ । त्वम् । एतत् । इन्द्र ! पुरुकुत्साय ऋषये। सप्त। पुरः। युध्यन् ।
१. तं प्रसिद्धम्।... अर्णानां गन्तृणां युद्धे ६. ०पन् P. बलवन् वा Sy.
प्रवृत्तानां पुरुषाणां सातिलाभो यस्मिन् । ७. इयुम् P. ८. पालनम् Sk. . . . यद्वा अर्णस उदकस्य सातिर्लाभो | ६. सङ्ग्रामेषु येषा ऊतिः... योद्धभिः यस्मिन् वृत्रादियुद्धे तस्मिन्नित्यर्थः।। प्राप्तव्या भवति Sy. वृष्टिनिरोधकेन वृत्रेण सह वर्षणार्थं तव वाजेषु। निमित्त एषा सप्तमी। प्रयोयद्युद्धं तत्र स्तोतारस्त्वां प्रोत्साहयन्तीति जनस्य च निमित्तत्वेन विवक्षा। समय भावः Sy.
इत्येतेन चास्य सम्बन्धः। अनेषु च त्वामित्येतेन सामानाधिकरण्याद् द्वि- यः सङ्ग्रामः । अन्नार्थो यः सङ्ग्रामस्तोतीयास्थाने प्रथमा। व्यत्ययेन चात्र | त्यर्थः Sk.
नपुंसकता। य उक्तगुणस्तं त्वाम् Sk. | १०. अतसाय्या। . . . अनुपक्षीणा सन्तत२. अर्ण उदकम्। तत्सम्भजनवेलायाम्। गामिनी वा Sk.
मेघवधोत्तरकालमुदकदानवेलायामित्यर्थः | ११. भवतु Sy. Sk. ३. चेके P.
भवतु। यदेतदन्नार्थसङ्ग्रामे प्रवृत्तं पालनमीळ्हमिति धननाम। सुष्ठवरणीयं मेतदक्षीणं सततगामि वा भवत्वित्यर्थः। धनं यस्मिन् Sy.
कस्य? सामर्थ्यादस्माकं स्तोतृणां वा Sk. स्वर्मीळ्हे उदकार्थे च मेघेन सह १२. This stanza is missing in M. सङ्ग्रामे Sk.
१३. त्वां M. ४. आजा अन्यस्मिश्च सङ्ग्रामे हवन्ते। उद- | १४. ताः Sy. १५. पुरुषकु० P.
कसम्भजनवेलायां दानार्थमुदकार्थे | १६. क्रर्षये P. सङ्ग्रामे युद्धार्थमन्यस्मिश्च साहाय्यार्थ- | पुरुकुत्सनाम्नो राज्ञोऽर्थाय Sk. माह्वयन्तीत्यर्थः। य ईदृशोऽसि तं | १७. तदीयानि सप्तसंख्यानि नगराणि Sy. ब्रूमः Sk. ५. हतवान् ते P. असुराणां स्वभूताः Sk. त्वामेव। ...योद्धकामाः पुरुषाः सहायार्थम् | १८. तदीयशत्रुभिः सह युद्धं कुर्वाणः Sy. ... आह्वयन्ति Sy.
असुरैः सह Sk.
For Private and Personal Use Only