SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.५.४.५. ] ३१५ [ I.63.5. शत्रूनभिभवन् तदा शुष्णं तत्सहायांश्चाचुद इति । त्वं ह त्यदिन्द्रारिषण्यन्हळहस्य चिन्मानामजुष्टौ । व्यस्मदा काष्ठा अवते वर्धनेव वज्रिञ्छ्नथिह्युमित्रान् ॥५॥ त्वं ह त्यत्। त्वम् । एतत् । इन्द्र ! अहिंसन् । दृढम्। अपि पुरुषम् । मनुष्याणाम् । अप्रीतौ न हसि मनुष्यहितमित्यर्थः स त्वमद्य। अस्माकं युद्धे प्रवेशार्थम् । अश्वानाम् । दिशस्त्वमेतत् । आ विवः प्रवेशयाश्वान् सङ्ग्राममध्य इत्यर्थः। स त्वम् । घनेन लोहपिण्डमिव। अमित्रान् । इनथिहि कुरु नानादिक्कानिति। १. अव्यतिरिक्तप्रातिपदिकार्थप्रथमान्तत्वाद् यत्तच्छब्दावध्याहृत्यैकवाक्यता नेया। १२. ०ना P. यस्त्वं वृथाषाड् अयत्नेनैवाभिभविता स अस्मदीयाश्वाय गन्तुं . . . दिशः यदा दस्यून्योनौ व्यकृत इति Sk. . . . समन्तात् . . . विवृताः कुरु । २. ०श्चापूद M. यथा सर्वासु दिक्ष्वस्मदीया अश्वाः ३. V. Madhava ignores इन्द्र प्रतिरोधमन्तरेण गच्छन्ति तथा ४. य उक्तगुणस्त्वं त्यत्। व्यत्ययेनात्र कुर्वित्यर्थः Sy. नपुंसकता। स त्वं हे इन्द्र Sk. आ मर्यादार्थोऽयम्। मर्यादया काष्ठा ५. ०सं P. अहिस M. अर्वतेऽश्वाय । अश्वग्रहणञ्चात्र कृत्स्नस्य अस्मान्।...अस्मद्धिसापरिहारार्थमित्यर्थः द्विपदश्चतुष्पदश्चोपलक्षणार्थ द्रष्टव्यम् । Sk. यावत् किञ्चिदस्माकं स्वभूतं द्विपाच्च६. ०सनूढम् D. तुष्पाच्च सर्वस्यायेत्यर्थः Sk. ___ दृढस्यापि मेघस्य वृष्टिनिरोधेन Sk. | १३. ०4 D. आपिवः P. नाम is mis७. ०ष P. sing M. विवः। विवृणु । प्रकाशीकुरु। ८. स्तोतृणामस्माकं शत्रुभिः... अप्रीतौ पातयेत्यर्थः Sk. सत्याम् ।...यद्वा मर्तानां मनुष्याणां मध्ये । १४. धनेन D. M. यस्मिन् कस्मिश्चित्तवाप्रीतो सत्यां तस्य कठिनेन पर्वतेनेव वज्रेण Sy. शत्रोढस्यापि ... रेषणं हिंसनमनिच्छन् यथा धनेन लोहकारो लोहं हन्ति तद्वत् वर्तसे। यस्मिस्तु कुत्सादौ प्रीतिरस्ति तस्य शत्रुवधं चकृषे Sy. १५. अथिहि D. मानामजुष्टावप्रीतौ वर्तमानस्य शाधिहि P. स्वभूताः Sk. श्नथय जहीत्यर्थः Sy. ६. Omitted by P. जह्यस्मदीयान् शत्रून् Sk. १०. हनंसि P. १६. ०का० M. ११. षष्ठचर्थे पञ्चम्येषा। अस्माकं स्वभूताय । १७. V. Madhava ignores ह Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy