SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.63.4. ] ४ नृहितः । त्वम् । सहसे सपत्नान् । त्वम् । शुष्णासुरम् । शत्रूणां छेदकै। इतरेतरसम्पर्चने। युद्धे। ६ 9 यूने । कुत्साय । दीप्तिमते । सहायभूतः । हतवानसि । ३१४ १. नृमितः M. नरेषु साधुः नरेभ्यो वा । नराणां चानुग्रहपर इत्यर्थः Sk. २. ०त्राः M. शत्रूणामभिभविता हन्तेत्यर्थः Sy. असुराभिभवनशील: Sk. ३. ०कम् M. वर्जनयुक्ते । सङ्ग्रामे हि वीराः पुरुषाः... हिंस्यन्ते Sy. वृजने ऋग्भिर्वर्जनीये । बलनाम वा Acharya Shri Kailassagarsuri Gyanmandir त्वं ह॒ त्यदि॑न्द्र चोदी॒ सखा॑ वृ॒त्रं यद्व॑ज्रन्वृषकर्मन्नु॒भ्नाः । यद्धं शूर वृषमणः परा॒चैर्वि दस्यूँयो॑ना॒वकृ॑तो वृ॒था॒षाट् ॥४॥ सामर्थ्याच्चात्रान्तर्णीत वृजनशब्दः । मत्वर्थः Sk. ४. ० वर्च ० P. सम्पर्चनीये वीरैर्योद्धुं प्राप्तव्ये Sy. शूरैः सम्पर्चनीये Sk. ५. आने P. •ने is missing M. ६. तादर्थं एताश्चतुर्भ्यः । यूनश्च दीप्तिमतश्च कुत्सनाम्न ऋषेरर्थाय Sk. ७. सचा सह कुत्सेनैव मरुद्भिर्वाऽहन् हतवानसि Sk. ८. त्या० D. ६. हशब्दः पदपूरणः Sk. १०. तत्प्रसिद्धं धनं जयलक्षणं यशो वा Sy. त्यत् तदा Sk. ११. वृत्रवधाय चोदितवानसि Sk. १२. द्वितीयाबहुवचनस्य स्थान इदं प्रथम - कवचनम् । सखीन् मरुतः । प्रत्यक्षकृतत्वान्मन्त्रस्य सखेत्येतदव्यतिरिक्तप्रातिपदिकार्थप्रथमान्तं यत्तच्छब्दावध्याहृत्यैकवाक्यतान्नेयम् । यस्त्वं मरुतां सखा स चोदितवानसि । कम् ? सामर्थ्यान्मरुतः Sk. अथवा [ १.५.४.४. S ह १० ११ १२ १३ १४ त्वं ह त्यदिन्द्र । त्वम् । खलु । एतत् | अचूचुदः । सखा सन् सख्युः कुत्सस्य । वर्तयितारं शुष्णम् । यदा । वज्रिन् ! वर्षणशीलकर्मन् ! तेजोभिर्बाधकैः । पूरितवानसि । यदा । खलु । १५ १६ १७ १८ ३० शूर! वर्षणपरमनस्क ! कुत्सस्य । शत्रून् । पराचीनम् । कुत्सावासे । विकृत्तवानसि। अनायासेन १३. खलु । एतत् | अचूचुदः । सखा सन् omitted by M. १४. सर्वस्य धनस्यावरीतारम् Sy. १५. पर्वण० P. ०शीलं कर्म M. सर्वदैव वृष्टिकारिन् ! इत्यर्थः Sk. १६. पुरि० P. पूरयित० M. कुत्सस्य शत्रुम् ... अहिंसी: Sy. उभ उम्भ पूरणेऽन्यत्र । इह तु सामर्थ्याद्वधार्थः । हतवानसि Sk. १७. च Sk. १८. यदा । खलु । शूर missing in M. शत्रूणां प्रेरक ! Sy. १६. कामाभिवर्षक मनस्केन्द्र ! Sy. २०. यदा खलु... वीरैर्मिश्रणीये सङ्ग्रामे • कुत्सस्योपक्षपयितृन् अन्यान् शत्रून् . परागमनैः... पराङ्मुखा यथा भवन्ति तथा व्यच्छिनः । तदानीं कुत्सः सर्व यशः प्राप्नोदित्यर्थः Sy. २१. ०शीनं M. पराचैः । ... . परागमनैः । तदीयस्थानप्राप्तिमात्रेणैवेत्यर्थः Sk. For Private and Personal Use Only २२. स्वस्मिन्नेव स्थाने स्थितवान् Sk. २३. पिक० P. विकर्त ० D. वानसि is missing M. कृन्ततेर्वधकर्मण इदं रूपम् । विविधं हतवानसि Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy