SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.५.४.३. ] www.kobatirth.org ३१३ आ यद्धरी॑ इन्द्र॒ वित्र॑ता॒ वेरा त॒ वज्र॑ जरि॒ता वा॒ह्वोर्ध॑त् । येना॑विहर्यतक्रतो अ॒मित्रा॑न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥२॥ १० ११ १३ तत्पुरश्च । बह्वीः । प्रेरयसि । पुरुहूत ! १ आ यद्धरी । यदा । इन्द्र ! विविधकर्माणौ । अश्वौ रथे। योजयसि तदनन्तरमेव। ७ आदधाति । तव । वाह्वोः । स्तोता । वज्रं स्तुत्या । येन वज्ज्रेण । अबाधितकर्मन् ! अमित्रान् । त्वं स॒त्य इ॑न्द्र धृष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॑स्त्वं षट् । त्वं शुष्णं वृ॒जने॑ वृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥३॥ १. यदिति व्यत्ययेन नपुंसकता । यश्च हरी प्रति हे इन्द्र Sk. २. त्वदीयावश्at Sy. १६ त्वं सत्य इन्द्र। त्वम्। सत्यकर्मा । इन्द्र ! धर्षयसि । एतानमित्रान् । त्वम्। महान् । ३. रथे योक्तुमागच्छसि वेत्सि वेत्यर्थः Sk. ४. ०न्तामेव P. D. M Acharya Shri Kailassagarsuri Gyanmandir [ 1.63.3. ७. स्तुतिभिश्च स्तोता शत्रुवधार्थं हस्ताभ्यां ग्राहयतीत्यर्थः । अथवा भिन्नमेव वाक्यं पूर्वानपेक्षम् । यद्धरी इति तु यच्छब्दो यदाशब्दस्यार्थे । तच्छ्रुतेश्च तदेत्यध्याहर्तव्यम् । यदा रथे हरी योक्तुं प्रत्यागच्छसि तदा ते वज्रं जरिता हस्तयोराधत्त इति Sk. ८. अवधि० P. D. अयाधि० M. प्रेप्सितकर्मन् ! Sy. हर्यतिः कान्तिकर्मा | अभिगतो हर्यतः कामो यस्य सोऽचिहर्यतः कामवशन् । ऋतुरिति वज्रनाम । अविहर्यतः ऋतुर्यस्य सोऽविहर्यतक्रतुः । स्तुतीर्हवींषि च प्रति 8. ofनमित्राः M. १०. वहि: M. कामयमानचित्त इत्यर्थः । अथवा हर्यतिः प्रेप्साकर्मा । प्राप्तुमशक्यत्वाद् अप्रेप्स - नीयः क्रतुः प्रज्ञा कर्म वा यस्य सोऽविहर्यतक्रतुः । तस्य सम्बोधनं हे अविहर्यतत्रतो Sk. ५. स्तोत्रेण स्थापयति । स्तोत्रा स्तुते प्रयत्नमन्तरेण वज्रं त्वद्धस्ते दृश्यत इत्यर्थः Sy. ६. बाहुसम्बन्धाद्धस्तावत्र बाशब्देनोच्येते । ११. असुरपुराणि भेतुमभिगच्छसीत्यर्थः Sy. हस्तयोः Sk. चिरन्तनी: Sk. ० त्राः P. D. भक्ष्ये । हननविषयं चात्राभीक्ष्ण्यमभिप्रेतम् । अभीक्ष्णं हंसीत्यर्थः Sk. १२. पुरुषहू ० P. पुर: हू० M. पुरुभिर्बहुभिर्यजमानैराहूत ! Sy. For Private and Personal Use Only १३. त्वा M १४. सत्सु भव: सर्वोत्कृष्ट इत्यर्थः Sy. अविसंवादी Sk. १५. धर्षयिता तिरस्कर्ता Sy. साधु चाभिभवितेत्यर्थः Sk. १६. न is missing M. ऋभूणामधिपतिस्तेषु कृतनिवासो वा । यद्वा महन्नामैतत् । महान् प्रवृद्धोऽसि Sy.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy