________________
Shri Mahavir Jain Aradhana Kendra
१.५.४.३. ]
www.kobatirth.org
३१३
आ यद्धरी॑ इन्द्र॒ वित्र॑ता॒ वेरा त॒ वज्र॑ जरि॒ता वा॒ह्वोर्ध॑त् । येना॑विहर्यतक्रतो अ॒मित्रा॑न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥२॥
१०
११
१३
तत्पुरश्च । बह्वीः । प्रेरयसि । पुरुहूत !
१
आ यद्धरी । यदा । इन्द्र ! विविधकर्माणौ । अश्वौ रथे। योजयसि तदनन्तरमेव।
७
आदधाति । तव । वाह्वोः । स्तोता । वज्रं स्तुत्या । येन वज्ज्रेण । अबाधितकर्मन् ! अमित्रान् ।
त्वं स॒त्य इ॑न्द्र धृष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॑स्त्वं षट् ।
त्वं शुष्णं वृ॒जने॑ वृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥३॥
१. यदिति व्यत्ययेन नपुंसकता । यश्च हरी प्रति हे इन्द्र Sk.
२. त्वदीयावश्at Sy.
१६
त्वं सत्य इन्द्र। त्वम्। सत्यकर्मा । इन्द्र ! धर्षयसि । एतानमित्रान् । त्वम्। महान् ।
३. रथे योक्तुमागच्छसि वेत्सि वेत्यर्थः Sk. ४. ०न्तामेव P. D. M
Acharya Shri Kailassagarsuri Gyanmandir
[ 1.63.3.
७. स्तुतिभिश्च स्तोता शत्रुवधार्थं हस्ताभ्यां ग्राहयतीत्यर्थः । अथवा भिन्नमेव वाक्यं पूर्वानपेक्षम् । यद्धरी इति तु यच्छब्दो यदाशब्दस्यार्थे । तच्छ्रुतेश्च तदेत्यध्याहर्तव्यम् । यदा रथे हरी योक्तुं प्रत्यागच्छसि तदा ते वज्रं जरिता हस्तयोराधत्त इति Sk.
८. अवधि० P. D. अयाधि० M. प्रेप्सितकर्मन् ! Sy.
हर्यतिः कान्तिकर्मा | अभिगतो हर्यतः कामो यस्य सोऽचिहर्यतः कामवशन् । ऋतुरिति वज्रनाम । अविहर्यतः ऋतुर्यस्य सोऽविहर्यतक्रतुः । स्तुतीर्हवींषि च प्रति
8. ofनमित्राः M.
१०. वहि: M.
कामयमानचित्त इत्यर्थः । अथवा हर्यतिः प्रेप्साकर्मा । प्राप्तुमशक्यत्वाद् अप्रेप्स - नीयः क्रतुः प्रज्ञा कर्म वा यस्य सोऽविहर्यतक्रतुः । तस्य सम्बोधनं हे अविहर्यतत्रतो Sk.
५. स्तोत्रेण स्थापयति । स्तोत्रा स्तुते प्रयत्नमन्तरेण वज्रं त्वद्धस्ते दृश्यत इत्यर्थः Sy.
६. बाहुसम्बन्धाद्धस्तावत्र बाशब्देनोच्येते । ११. असुरपुराणि भेतुमभिगच्छसीत्यर्थः Sy. हस्तयोः Sk.
चिरन्तनी: Sk.
० त्राः P. D.
भक्ष्ये । हननविषयं चात्राभीक्ष्ण्यमभिप्रेतम् । अभीक्ष्णं हंसीत्यर्थः Sk. १२. पुरुषहू ० P.
पुर: हू० M.
पुरुभिर्बहुभिर्यजमानैराहूत ! Sy.
For Private and Personal Use Only
१३. त्वा M
१४. सत्सु भव: सर्वोत्कृष्ट इत्यर्थः Sy. अविसंवादी Sk.
१५. धर्षयिता तिरस्कर्ता Sy. साधु चाभिभवितेत्यर्थः Sk. १६. न is missing M.
ऋभूणामधिपतिस्तेषु कृतनिवासो वा । यद्वा महन्नामैतत् । महान् प्रवृद्धोऽसि Sy.