________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.63.I. ]
३१२
[ १.५.४.१. स्तोत्रम् । अकरोत् । अश्वान् यो योजयति गमनाय । शोभननयनाय । अस्माकम् । बलाचरणशील ! अन्त्योपसंहारार्थोपान्त्यया धनमाशास्ते धनार्थाः स्तुतय इत्युवाच “सनायुवो नर्मसा” इति।
1.63.
त्वं महाँ इन्द्र यो ह शुष्मावा जज्ञानः पृथिवी अमै धाः। यद्धं ते विश्वा गिरयश्चिदम्वा मिया हळहासः किरणा नैर्जन् ॥१॥ त्वं महान् । त्वम् । महान् । इन्द्र ! यः । खलु। बलैः। द्यावापृथिवी। प्रादुर्भवन् । भये।
१७ १० अधाः । यस्मात् । च
तव । गिरयः । अपि । व्याप्तेन
ता।
अपि । रश्मयः । इव।
चलनस्वभावाः कम्पन्ते स त्वं महानिति।
१. स्तोकम् M. एतत्सूक्तरूपं स्तोत्रम् Sy. | १६. असुरकृते भये सति। . . . तादृशाद् २. व्यत्ययेन चोत्तमपुरुषस्य स्थाने प्रथम- | भयाद् अमूमुच इत्यर्थः Sy.
पुरुषः Sk. ३. अश्वौ M. | १७. दधासि। जन्मन एव प्रभृति द्यावा४. सुष्ठु नेत्रे Sy. सुनीथाय सुस्तुतये च Sk. | पृथिव्योर्भयमुदपीपद इत्यर्थः Sk. ५. प्रथमैकवचनस्य स्थाने द्वितीयाबहुवचन- | १८. यस्य खलु तव Sy. ___मेतत्। अहम् Sk.
... यद् यस्य। षष्ठया अत्र लुक्। हः ६. बला omitted by M.
पदपूरणश्चार्थे वा। यस्य ते। विश्वा हे शवसान शत्रून् प्रति गन्तः! बल- ___ सर्वाणि भूतानि Sk. वतामाचारवन् वा Sk.
१६. P. adds बाह्वो स्तोता वज्रं स्तुत्या ७. ०वान्त्य० M.
न वज्रणावधितकर्म before गिरयः ८. P. adds न before धनार्थाः। This passage properly ०र्थ M. .. युपो M.
belongs to the commentary १०. RV. i. 62. II.
of V. M. on the following ११. Ms. D. puts the figure ॥६२॥ stanza.
here to indicate the end of२०. चिच्छब्दश्चार्थे। पर्वताश्च Sk.. the sixtysecond hymn. No | २१. अन्यान्यपि महान्ति यानि सन्ति Sy. such number is given in P. अभ्व इति महन्नाम । महता भयेन Sk. and M.
२२. तव सम्बन्धिन्या . . . भीत्या Sy. १२. गुणैः सर्वाधिको भवसि Sy. | २३. गिरीणामिदं विशेषणम्। दृढा अपि १३. हशब्दः पदपूरणः Sk.
सन्तो गिरयः Sk. १४. शत्रूणां शोषकैरात्मीयैर्बल: Sy. २४. यथा सूर्यरश्मय इतस्ततो नभसि कम्पन्ते
आत्मीयः Sk. १५. प्रादुर्भ . . . M. तद्वत् Sy. यथोदकेऽन्यत्र वाऽदित्यस्य तदानीमेव प्रादुर्भूतः सन् Sy.
रश्मयः कम्पन्ते तद्वत् कम्पन्त इत्यर्थःSk. जायमानः । जन्मन एव प्रभृतीत्यर्थः Sk. । २५. चन० M ०भानवाः P
For Private and Personal Use Only