________________
Shri Mahavir Jain Aradhana Kendra
१.५.३.३. ]
[ 1.62.13.
स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सूयवो॑ म॒तयो॑ दस्म दद्रुः । पति॒ न पत्नी॑रुश॒तीरु॒शन्त॑ स्पृशन्तिं त्वा शवसावन्मनी॒षाः ॥ ११ ॥
www.kobatirth.org
८
स्पृशन्ति । बलवन्
४
सनायुवः। चिरत्वमाश्रयन्तः। नवतराः । नमस्कारेण । अन्नश्च । धनकामा मम । मतयः
i
३११
६
9
स्तुतयो मत्तः । निर्गच्छन्ति ततः । ताः । पतिम् । इव । पत्न्यः । कामयमानाः । कामयमानम् । त्वाम् ।
स॒नादे॒व तव॒ रायो॒ गभ॑स्त॒ न क्षय॑न्ते॒ नोप॑ दस्यन्ति दस्म । द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॑ः शिक्ष शचीव॒स्तव॑ न॒ः शची॑भिः ॥१२॥
१५
१६
तव । प्रज्ञाभिः । अस्मभ्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१०
सनादेव । चिरात् । एव । तव । धनानि । हस्ते स्थितानि । नच । नश्यन्ति । नच । न्यूनी
११
१३
भवन्ति । दर्शनीय ! दीप्तिमान् । असि । कर्मवांश्च । इन्द्र !
स॒नाय॒ते गोत॑ इन्द्र॒ नव्य॒मत॑त॒द्ब्रह्म॑ हरि॒योज॑नाय ।
सुनी॒थाय॑ नः शवसान नो॒धाः प्रा॒तम॒क्षू धि॒याव॑सु॒र्जगम्यात् ॥१३॥
१. सनातनमग्निहोत्रादि नित्यं कर्म आत्मन इच्छन्तः Sy. २. स्तुत्यः Sy. अकवाक्यताप्रसिद्धयर्थं यत्तच्छन्दावध्याहर्तव्यौ । यस्त्वं नमसा नमस्कारेण नव्यः स्तुत्यः तं सनायुवश्चिरकामाः Sk. ३. शस्त्ररूपैर्मन्त्रैः Sy. अर्कैर्मन्त्रैश्च Sk. ४. मेधाविन: Sy. चिरं धनमिच्छन्त्योऽस्मदीयाः स्तुतय इत्यर्थः । यश्च स्तोतॄणां कामः स स्तुतिषु पूर्यते Sk. ५. त्वां ददुर्बहुना प्रयासेन जग्मु: Sy. गच्छन्ति त्वा Sk. ६. तैः
प्रयुक्ता मनीषाः स्तुतयः Sy.
७. यथा पति सम्भजन्ते तद्वत् Sy.
८.
१८
20
२१
२२
सनायते गोतम इन्द्र। चिरन्तनत्वमनुपालयते । गोतमः । नोधाः । इन्द्र ! तुभ्यम् । नवतरम् ।
प्राप्नुवन्ति Sy. त्वया सह सम्बध्यन्त इत्यर्थः Sk. E. V. Madhava ignores दस्म १०.Omitted by M. स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतं धनमुपक्षयं
१३
१४
धृष्टः । प्रयच्छ । कर्मवन् !
न प्राप्नोति, अपितु वर्धते Sy. ११. क्षयस्य समीपीभवन्ति दस्म । तव यानि धनानि तानि नेदानीं क्षीयन्ते । नाप्यागामिनि काले इत्यर्थः Sk. १२. लोकरक्षणहेतुभूतकर्मयुक्तोऽसि Sy. १३. बुद्धिमान् वा Sy. प्रज्ञावांश्च Sk. १४. प्रज्ञावन् वा Sk. १५. प्रज्ञानाभिः P.
त्वदीयैः कर्मभिः Sy. कर्मभिर्यागाख्यतुभूतैः । यस्मात्वां यजामहे तस्मादित्यर्थः Sk. १६. ०भि...भ्यं M. 。भ्यः P. १७. ०वते M. १८. गोतमिन्द्रः M. १६. ० तो M. नित्य इवाचरति सर्वेषामाद्यो
For Private and Personal Use Only
भवति Sy. चिरं कामयमानाय Sk. २०. गोतमस्य ऋषेः पुत्रः Sy.
सोऽयमित्यभिसम्बन्धात् पितृशब्दोऽयं पुत्र प्रयुक्तः । गोतमपुत्रः Sk. २१. ०धांM. २२. अन्यैः स्तोतृभिरकृतपूर्वम् Sk.