________________
Shri Mahavir Jain Aradhana Kendra
の
www.kobatirth.org
I.62.10. ]
५
बलवत्तयाह “ओजसो जातमुतमन्य एनम्" इति मन्त्रः । सुकर्मा त्वम्। आर्द्रासु । कृष्णासु ।
c
१०
११ १३
रोहिणीषु । च । गोषु । पक्त्रम् । श्वेतं च । पयः । अन्तः । धारयसि ।
३१०
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒ सहो॑भिः ।
पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दे॒व॒स्यन्ति॒ स्वसा॑रो॒ अह॑याणम् ॥१०॥
D.
१३
१४
१५
१६
१७
सनात् सनीळाः। चिरादारभ्य। पाणेरेकस्मादुत्पन्नाः । अङ्गुलयः । सुश्लिष्टाः । कर्माणि ।
२४
परिचरन्ति ।
१८
१६
२०
२१
३२
रक्षन्ते । कार्यकरणवेगैः । ग्लानाः । पुरूणि । सहस्राणीन्द्रार्थम् । पुत्रजनयः । पत्न्यः । इव पुमांसम् ।
२३
अह्रीतयानमिन्द्रम् | अङ्गुल्यः ।
१. व्याभ M.
२. ०तन्य एक० P. D. RV. X. 73. 10.
३. शोभनयागादिकर्मयुक्तः Sy. दीप्यमानम् Sy. ४. अपरिपक्वासु Sy. अपक्वस्वप्यभक्षयोग्यास्वपि
सती
ष्वित्यर्थः Sk.
५. Omitted by ६. लोहितवर्णासु Sy. ७. P. and D.
Acharya Shri Kailassagarsuri Gyanmandir
रोहितासु च Sk. add भागेषु च before गोषु ८. भक्षयोग्यम् Sk. ६. श्वेतवर्णम् Sy. १०. क्षीरम् Sk. ११. वृष्टिद्वारेण धारयसि । ... • सर्वत्र कारणानुरूपं कार्यम् । भवतस्त्वेतन्माहात्म्यादभक्ष्यासु कृष्णरोहितासु गोषु भक्ष्यं शुक्लं च पय इति Sk. १२. V. Mādhava ignores दाधार १३. ०ळा M.
१४. समाननिवासस्थाना: Sy.
च
[ १.५.२.५.
समानमिन्द्राख्यं स्थानं यासां ताः सनीळाः । केवलेन्द्रविषया इत्यर्थः । काः पुनरेताः ? स्तुतयः Sk.
१५. अवतेः प्रीत्यर्थस्येदं रूपम् । प्रीतिजनन्यः Sk.
१६. वातं गमनं तद्रहिता एकपाण्यवस्था
नात् Sy.
अगतपूर्वा अन्यत्र स्तुत्ये Sk. १७. इन्द्रसम्बन्धीनि कर्माणि Sy. वृत्रवधादीनीन्द्रस्य कर्माणि Sk. १८. आत्मीयैर्बलैः Sy. लैः सह Sk. १६. पुनः पुनः करणेऽप्यालस्यरहिताः Sy. V. M. seems to explain अमृताः as ग्लानाः । I think the correct reading should be
अग्लानाः ।
1
अमृता नित्याः ।... • अकीर्त्यमानानि हीन्द्रस्य कर्माणि च बलानि च विस्मरणाद्विलयं गच्छेयुः । तानि कीर्तयन्त्यः स्तुतयो रक्षन्तीत्युच्यते Sk. २०. पुराणि M. बहूनि Sy. ; Sk. २१. जनय इति देवानां पत्न्य उच्यन्ते ।..
ता
Sy. जनिशब्दोऽत्र जननीवचनो द्रष्टव्यः ।... यथा मातरो भार्या वा महता यत्नेन पुत्रं पति वा रक्षयेयुस्तद्वदित्यर्थः Sk. २२. पण्यः M.
For Private and Personal Use Only
२३. अहि P. अप्री० M.
लज्जारहितम् । प्रगल्भमित्यर्थः । यद्वा अहीतानं प्रशस्तगमनमिन्द्रम् Sy. २४. अञ्जलिबन्धनेनेन्द्रं प्रीणयन्तीत्यर्थः Sy.