________________
Shri Mahavir Jain Aradhana Kendra
१.५.२.४. ]
www.kobatirth.org
३०६
स॒नाद्दवं॑ परि॒ भ्रमा॒ विरू॑पे पुनर्भुवा युवती स्वेभिरेवैः । कृ॒ष्णेभि॑र॒क्षा रुश॑द्ध॒र्वषु॑भि॒रा च॑रतो अ॒न्यान्या॑ ॥८॥
सनाद्दिवम् । चिरादारभ्य । दिवम् । भूमिं च । लक्षीकृत्य । नानारूपै । पुनः पुनर्जायमाने ।
I
१२
ऽन्याचरत एकस्या उपर्यन्या तस्या उपर्यन्येति ।
9
८
तरुणै। स्वैः। गमनैरहोरात्रे चरतः । रात्रिः । कृष्णैः । वर्णैश्चरति । श्वेतैः। अहरेवम् । अन्या
Acharya Shri Kailassagarsuri Gyanmandir
सने॑मि स॒ख्य॑ स्व॑प॒स्यमा॑नः सूनुदा॒धार॒ शव॑सा सुदंसः । आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पय॑ः कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥६॥
१. ०व: D. भूम शब्दोऽत्र सर्वं भूतजातम् Sk. ३. लक्ष्यी० M. ४. विषमरूपे Sy. ५. रात्र्युषसोः सर्ववैकरूप्यात् Sy. जरावर्जिते । नित्ये इत्यर्थः Sk. ६. दमनैः D.
[I.62.9.
१३
१५
१६
सनेमि सख्यम्। पुराणम् । सख्यम् । शोभनानि कर्माणीच्छन् । शवसा । स्तूयमान इतीन्द्रं
२. ०मीं D.
भूतजातवचनः ।..
आत्मीय नियत कालंरागमनैः Sk. ७. पर्यावर्तते Sy.
८. अन्धकाररूपैर्वर्णैरुपलक्षिता Sy. अनुरक्ता Sk.
६. तमोलक्षणे ज्योतिर्लक्षणैश्च रूपैः Sk. १०. दीप्यमानैः .. . स्वशरीरभूतैस्तेजोभिरुपलक्षिता Sy. दीप्तः शुक्लैरनुगता Sk. ११. श्वेतैश्चैतेरह M. १२. अन्य अभ्या० P.
परस्परव्यतिहारेण .. आवर्तते Sy. रात्रि तमोलक्षणेन रूपेणोषसं प्रत्यागच्छति, उषःकालेऽपि तमसोऽनुगमनदर्शनात् । उषा अपि ज्योतिर्लक्षणेन रूपेण रात्रि प्रत्यागच्छति । रात्रावपि कियतश्चित् प्रकाशस्यानुगमनदर्शनादिति । चिरादेव प्रभृति विरूपत्वादिगुणे रात्र्युषसौ कृष्णशुक्लाभ्यां तमोज्योतीरूपाभ्यामनु
गता नियतकालैरात्मीयैरागमनैदिवं सवं च भूतजातमन्योन्यं च प्रत्यागच्छत इति समस्तार्थः । एवमियमृक् स्वरूपेणैव रात्र्युषःकर्मकीर्तनमात्ररूपत्वाद्रात्र्युषोदेवता प्राप्नोति । ऐन्द्रं चेदं सूक्तम् । अतो यत्तच्छब्दावध्याहृत्य पूर्वयचैकवाक्यता योज्या परया वा । ये विरूपत्वादिगुणे रायुषसौ दिवं भूतजातमन्योन्यं च प्रत्यागच्छतस्तेऽप्यधारयन् न केवले रोदसी इत्येवं पूर्वयैकवाक्यता । परया तु ये विरूपत्वादिगुणे रात्र्युषसौ दिवं भूतजातमन्योन्यं च प्रत्यागच्छतस्ताभ्यां सहेति Sk.
For Private and Personal Use Only
१३. यजमानानां सखित्वम् Sy. १४. स्वपः शोभनं कर्म तदिवाचरन् ।... शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः Sy. शोभनानि कर्माणि येषां ते स्वपाः । स्थिरप्रकृतयोऽत्यन्त महात्मानः । तद्वदाचरन् स्वपस्यमानः Sk. १५. आत्मीययोर्मातापित्रोः सूनुः पुत्रः । ... शवसा स्वेन बलेन सुदंसाः सुकर्मा इन्द्रः । राषोभ्यां सह पूर्वप्रवृत्तं सख्यं न हामीत्येवमिह व्याख्यातव्यम् Sk. १६. ०ना P.