________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
I.62.7.]
[ १. ५.२.२. अस्ति। कर्म किं तदित्याह-उपवर इति, चतस्रः। दिशः । मधूदकाः । नदीः। मनुष्यसमीपे । यत् । अदुहद् दिग्भ्यो नदीर्मनुष्यान् प्रापयति।
द्विता वि वत्रे सना सनीळे अयास्यः स्तवमानेभिरर्कैः । भगो न मेनै परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥७॥
द्विता वि वने द्वैधम्। विवः। चिरजाते। एकाधारे द्यावापृथिवी। स्तूयमानैः। स्तोत्रैरिन्द्रः । गमनकुशलः । भगः । इव । अहोरात्रे । परमे। व्योम्न्यन्तरिक्षे। द्यावापृथिव्यौ। धारयति । सुकर्मा।
१. हरो भक्षः। तस्य समीपे उपह्वरे। स्थानं ययोस्ते। संलग्ने इत्यर्थः Sy.
हविर्भक्षणानन्तरं सोमपानानन्तरं । १२. गुणिनिष्ठगुणाभिधानलक्षणां स्तुति चेत्यर्थः। अथवोपह्वरोऽन्तरिक्षप्रदेशः। कुर्वद्भिः Sy. V. M. explains तत्र यदुपराः। मेघनामैतत्। जात्यपेक्षं स्तवमानभिः as स्तूयमानैः। The use
चात्र स्त्रीलिङ्गम्। मेघजातिः Sk. of the passive for the active २. मधुरोदकाः Sy.
voice should be noted. His ३. नद्यः प्रधानभूता गङ्गादिनदीः Sy. explanation is not very
नद्यः शब्दकारिणीश्चतस्रश्चतुसंख्याकाः। happy as it makes अर्कैः i.e. अथवा चतस्र इति कर्मप्रवचनीययोग- स्तोत्रः the object of praise, लक्षणा द्वितीया। तच्छृतेश्च कर्मप्रवच- whereas they are a means नीयः प्रतिशब्दोऽध्याहार्यः। चतस्रो दिशः or an instrument of praise.
प्रति। चतसृष्वपि दिक्ष्वित्यर्थः Sk... I propose therefore to read ४. उपहर्तव्ये गन्तव्ये पृथिव्याः सम्बन्धिनि स्तुवद्भिः for स्तूयमानैः। स्तुवद्भिः as
समीपदेशे Sy. ५. ०ह D. अदुदह P. an epithet of 3m will yield असिञ्चदिति यदेतत् कर्म तदन्येन better sense. १३. स्तुतिरूपमन्त्रः कर्तुमशक्यत्वात् पूज्यमित्यर्थः Sy. Sy. १४. यासः प्रयत्नः। तत्साध्यो अपिन्वन् । अन्तर्णीतण्यर्थोऽत्र पिन्विष्ट- यास्यः। न यास्योऽयास्यः। युद्धरूपैः प्रयत्नः व्यः। अपिन्वयत् । असेचयत् । क्षारितवा- साधयितुमशक्य इत्यर्थः। यद्वाज्यास्यः नित्यर्थः Sk. ६. दिभ्यो P.
पञ्चवृत्तिर्मुख्यप्राणः। स हि ... मुखाद् ७. द्विधा P. ८. द्विधा Sy. द्विताशब्दो अयते गच्छति निष्कामति । तदुपासकोद्विधाशब्दस्यार्थे Sk. ६. विवृते ऽप्यङ्गिरा उपचाराद् अयास्य उच्यते। अकरोत् । भेदेनास्थापयदित्यर्थः Sy. अथवा। अयमास्ये मुखे वर्तते इत्ययास्यः। विशब्दश्चात्रानेकत्वप्रतिपादनमात्रपरः। ...पूर्ववदुपासकोऽप्ययास्यः Sy.
अनेकधापि वने सम्भुक्तवान् Sk. १५. मननीये।...यद्वा मेनेति स्त्रीनाम।... १०. प्रचिजा० M. नित्यजाते सर्वदा | स्त्रीरूपमापन्ने रोदसी इन्द्रोऽपुष्यदित्यर्थः विद्यमानस्वभावे इत्यर्थः Sy.
Sy. १६. विविधरक्षणे नभसि ११. ०रो M. समानं नीडम् ओको निवास- वर्तमानः Sy. १७. अपोषयत् Sy.
For Private and Personal Use Only