SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.५.२.१. ] www.kobatirth.org [ 1.62.6. गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्ध॑ः । विभ्रया॑ प्रथ॒ इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥५॥ १. ०नोऽङ्गि M. २. ०त P. ३०७ २ 3 गुणानो अङ्गिरोभिः । उपस्तूयमानः । अङ्गिरोभिः । उपक्षपयितः ! विवारितवानसि । उषसा । सूर्येण च सहायाभ्याम् । पशुनिमित्तम् । अन्धकारम् । भूम्याश्च । उच्छ्रितं देशम्। व्यप्रथयो विषमां समीचकर्थ । दिवः । लोकस्य । मूलम् अधः स्थित्वा । ८ १० ११ अस्तभ्नाः । तदु॒ प्रय॑क्षतम॒मस्य॒ कर्म॑ द॒स्मा॑स्य॒ चारु॑तम॒मस्ति॒ द॑स॑ः । उपह्वरे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्ण॒सो न॒द्यश्श्चत॑स्रः || ६ || तद्रु प्रयक्षतमम्। तत्। एव। पूज्यतमम्। अस्य। कर्म। दर्शनीयस्य । कल्याणम् दर्शनीय शत्रूणामुपक्षपतिर्वा Sy. शत्रूणाम् Sk. 3. fa omitted by P. व्यनाशय इत्यर्थः Sy. विवृतमकार्षीः Sk. Acharya Shri Kailassagarsuri Gyanmandir ४. किरणैः Sy. रश्मयोऽत्र गाव उच्यन्ते Sk. ५. गवामदर्शनाय यत्पणिभिः कृतं तमस्तत् । सर्वैज्र्ज्योतिभिः प्रकाशमकार्षीरित्यर्थः । अथवा वरित्युषसा सूर्येणेत्येताभ्यामेव द्वाभ्यां सम्बध्यते । गोभिरित्येतत्तु गुणान इत्येतेन सम्बध्यते । गोशब्दश्च स्तुतिवचनः । • स्तुतिभिः स्तूयमान इत्यर्थः । गोशब्दः सास्नादिमद्वचन अन्ध इत्यन्ननाम | अथवा एव । दुर्गस्थं यत्पणीनामन्नं तदपहृताभिर्गोभिः सह प्रकाशमकार्षीरित्यर्थः । एतस्मिश्चार्थे उषसा सूर्येणेति तृतीया सहयोगलक्षणापि सम्भवति । उषसा सूर्येण च सह विवृतमकार्षीरिति Sk. ६. विशेषेण विस्तीर्णमकरोः Sy. पणीनां स्वभूताया भूमेः वि अप्रथयः विगतप्रथनमकरोः । ..पणीनामुच्चानि गिरिदुर्गाणि पातितवानसीत्यर्थः Sk. ७. विसमा P. ०मा D. M. I The correct reading should be विषमम् ८. स्वमीचकत्थ M. समि० P. ६. उपरि भवतीत्युपरः । दिव उपरिभवो लोको महआख्यस्तपआख्यो वा । तमपि त्वमेव Sk. १०. ०भ्नः P. यथान्तरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः Sy. स्तभ्नातिः प्रतिबन्धार्थः । सोऽपि त्वत्प्रतिबन्ध एवेत्यर्थः Sk. ११. V. Mādhava ignores इन्द्र १२. शत्रूणामुपक्षपयितुः Sk. १३. ०णमम् P. For Private and Personal Use Only एकवाक्यताप्रसिद्धयर्थं यद्यपि तथापीत्येतद् द्वयमप्यत्राध्याहर्तव्यम् । यद्यपि चारुतमं शोभनतममन्यदस्ति दंसः कर्मासुरवधादि तथापि त्रैलोक्यस्थितिहेतुत्वात्तदेव प्रयक्षतममस्येति Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy