________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
I.62.4. ]
[ १.५.१.४. सिंहनादेन'। अद्रिम् । स्वरणकुशलः अङ्गिरोभिः सह दरयति तदनुसरणमिच्छन् । दशग्वैरङ्गि
रोभिर्वेष्टयितारम्। फलिंग मेघाकारम् । बलमसुरम् । इन्द्र ! शत्र! दारितवानसि । नवभिमसैिरङ्गिरस्सु सत्रमासीनेषु केचन पशूनलभन्त दशभिरपरे ततो नवग्वा दशग्वाश्चोच्यन्ते । यास्कस्त्वाह ----"नवगतयो नवनीतगतयो वा" इति।
१. उदात्तादिश्रव्यस्वरोपेतेन । यद्वा मन्द्रम- धारत्वेनेति फलिगः। यद्वा व्रीह्यादि ध्यमादिस्वरेण Sy.
फलम्। तदस्मिन् सति भवतीति फलि स्वरशब्द इह स्तोतृवचनः। अन्येन च वृष्टिजलम् । तद् गच्छतीति फलिगः Sy. स्तोत्रा जनेन Sk.
६. मेघम् Sy. २. ०नादि M. नाद्रं P.
१०. इन्द्रः M. ११. शक्त ! Sk. आदरणीयं, वज्रण छेत्तव्यमित्यर्थः Sy. | १२. अभाययः। त्वदीयशब्दश्रवणमात्रेण अदि दुर्ग पर्वतं तत्स्थं च फलिगम- मेघो बिभेतीत्यर्थः। यद्वा । अद्रिः सुरम् Sk.
पर्वतः। अद्यतेऽस्मिन्पटलादिकमिति । ३. ०णे P.
फलिगो मेघः। ... वलोऽसुरः। ... एते सुष्ठु प्राप्यः। यद्वा शब्दनीयः स्तुत्य | त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुइत्यर्थः Sy. स्तुत्यः Sk.
रित्यर्थः Sy. ४. ०लाः गि M.
१३. दशग्वैः। दशमासैः सिद्धि गतत्वाद्दअङ्गिरसो द्विविधाः। सत्रयागमनुति
शग्वा भृगव उच्यन्ते। स्वर्य इत्येतेन ष्ठन्तो ये नवभिर्मासैः समाप्य गतास्ते चास्य सम्बन्धः। भृगुभिश्च स्तुत्यः । नवग्वाः।... ये तु दशभिर्मासैः समाप्य यस्त्वं सुष्टुभा स्तुत्यः स्तुतिमात्रेण च जग्मुस्ते दशग्वाः Sy.
सप्तभिश्चान्येन च स्तोत्रा जनेनानवग्वैः। नवा सर्वदैव श्रमजिता गिरोभिश्च भृगुभिश्च स्तुत्यः सोऽदि गतिर्येषां ते नवग्वाः। नवनीते वा फलिगं महता शब्देनैव व्यदारय इति गतिरभिलाषो येषां ते नवग्वा अङ्गि- समस्तार्थः। अथवा स सुष्टुभा स रसः... तैश्च Sk.
स्तुभेति तृतीयानिर्देशात् स्तुतः सन्निति ५. दरचति P. I propose to read वाक्यशेषः। सप्त विप्रेरित्याद्याश्च
दारयति Ed. विदारितवान् ... व्य- सहयोगलक्षणास्तृतीयाः। स्वरेण स्वर्य दारयः Sk.
इत्येतावपि स्वृ शब्दोपतापयोरित्य६. सरणं शोभनां गतिमिच्छद्भिः. Sy. स्योपतापयितृवचनौ। यस्त्वं स्वर्य उप
I propose to read इच्छद्भिः for तापयिता शत्रूणां सुष्टुभा स्तुतिमात्रेण इच्छन
च स्तुत्यः सन् सप्तर्षिभिरङ्गिरोभि गु७. दनौरंगि० P. ०सरण . . . श्वर | भिश्च सह स्वरेण शत्रूणामुपतापयित्रा M.
वज्रेण रवेण शब्देन च महताऽद्रिं व्यदा ८. बलिनं P. फलगं M.
इति Sk. प्रतिफलं प्रतिबिम्बं, तदस्मिन्नस्तीति | १४. N. II. I9. फलि स्वच्छमुदकम्। तद्गच्छत्या- | १५. V. Madhava ignores सः । रवेण
For Private and Personal Use Only