SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.५.१.४. ] ३०५ [I.62.4. इन्द्रस्याङ्गिरसां चेष्टौ वि॒िदत्स॒रमा॒ तन॑याय धा॒सिम् । बृह॒स्पति॑र्मि॒नदद्भि॑ वि॒दद्गाः समु॒स्रिया॑भिर्वाव॒शन्त॒ नर॑ः॥३॥ 9 इन्द्रस्य। इन्द्रस्य। अङ्गिरसाम्। च । प्रेषणे सति । अविन्दत् । सरमा नाम देवमातृस्थानीया देवानाम्। पुत्रेभ्यो देवेभ्यः । गवात्मकमन्नं ज्ञाते चान्ने गवामावरणम् । शैलम् । बृहस्पतिः। भिनत् । अविन्दच्च । गास्ततः । संवावशन्तैच्छन् कामान् भोक्तुम् । नेतारो देवाः । स सुष्टुभा॒ स स्तुभा स॒प्त विप्रैः स्व॒रेणाद्रं स्व॒र्यो॒ नव॑ग्वैः । स॒र॒ण्युभि॑ः फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण॒ दरयो॒ दश॑ग्वैः ॥४॥ Acharya Shri Kailassagarsuri Gyanmandir १३ १४ १४ १५ १६ स सुष्टुभा। स इन्द्रः। स्तोत्रेण । शोभनेन । सप्तभिः । ऋषिभिः प्रयुज्यमानेनागतबलः । १. सप्तमीनिर्देशाद् वर्तमानेति वाक्यशेषः । इन्द्रेण चाङ्गिरोभिश्च प्रेषिता सतीत्यर्थः Sk. २. सति । अविन्दत् missing in M. पणिभिर्गिरिदुर्गे निहितं ज्ञातवती लब्धवती वा Sk. ३. देवशुनी Sy.; Sk. देव seems to be unnecessary. ४. स्वपुत्राय Sy. अपत्यभूतस्य सर्वजनस्यार्थाय Sk. ५. ० मेनं P. अन्ननामैतत् । इह तु पयआद्यन्नकारणत्वाद् गोठप्रयुक्ताः पणिभिरपहृताः सतीर्गा इत्यर्थः Sk. ६. अत्तारमसुरम् Sy. दुर्गम् Sk. ७. ०ति P. D. बृहतां देवानामधिपतिः Sy. ८. अवधीत् Sy. V. M. explains fa by अविन्दत् By analogy he should have explained भिनत् by अभिनत् unless we suppose that he merely repeats the २० vedic word without any explanation. ६. तात् P. तेनापहृता गाः... अलभत Sy. १०. भृशं हर्षशब्दमकुर्वन् । यद्वा गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयन्त समगच्छन्तेत्यर्थः Sy. संशब्दनं कृतवन्तः Sk. ११. ० M. मनुष्याकारा देवाः । यथास्वं देवा गा आहुतवन्तो गावोऽपि रम्भाशब्द कुर्वन्त्यो गृहे प्रविष्टा इत्यर्थः । इन्द्रस्येष्टी वर्तमानानामिदं सर्वमभवदित्येवमिन्द्रप्राधान्यादैन्द्रत्वस्याविरोधः Sk. १२. V. Mādhava ignores उस्त्रियाभिः १३. य उक्तगुणोऽसि सः Sk. १४. शोभनस्तोभयुक्तेन Sy. शोभनया स्तुत्या । स एव स्तुतिमा - त्रेण Sk. १५. सप्त त्र मेधातिथिप्रभृतयोऽङ्गिरसो दृश्यन्ते Sy. १६. कतमः ? ये एवैते सर्वलोकप्रसिद्धाः सप्तर्षयः ।... कीदृशैः ? विप्रैर्मेधाविभिः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy