________________
Shri Mahavir Jain Aradhana Kendra
1.62.2. ]
www.kobatirth.org
q
२ 3
४
५
६
9
き
अङ्गिरोवत्। स्तोत्रैः। स्तुवते पुरुषाय । य ऋगर्हः स्तुत्यो भवति तस्मै । द्रुमः । स्तोत्रम् । नृषु ।
१०
प्रसिद्धाय ।
२३
२४
ક્
स्थानज्ञाः । स्तुवन्तः । पशून् । अविन्दन् ।
३०४
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गुष्य॑ शवसा॒नाय॒ साम॑ । येना॑ नः॒ पूर्वे॑ पि॒तर॑ः पद॒ज्ञा अच॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥२॥
११
१२
१३
१४ ૧૫
१६ १७
१६
प्र वो महे। प्रभरध्वम् । यूयम् । महत् । नमः । महत इन्द्राय । आङ्गषार्ह मनुशंसनीयम् ।
१६ ३० २१
२३
शवसानाय । साम । येनेन्द्रेण । अस्माकम् । पितरः । अङ्गिरसः । पणिभिरपहृतानां गवामावास
१. ० नीयांगि० P. D. ० नीयायामगिo M. अङ्गिरसे इव ऋषये Sk. २. ०त्रे D.
सुष्ट्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थः स्तोत्रैः Sy.
दोषैर्वजिताभि: स्तुतिभिः Sk. ३. सर्वत्र द्वितीयार्थे चतुर्थी । ... अन्यैरपि स्तोतृभिः स्तूयमानम् Sk.
४. ऋषये Sy.
५. Omitted by M.
७. सोम P.
यद्वा कर्मणि कर्तृप्रत्ययः । ऋषिणा स्तूयमानायेत्यर्थः Sy.
६. ऋगस्व स्तु० P. ऋत्र स्तुo D. ग्रस्त स्तुo M.
ऋग्मियाय । ऋग्मियं स्तुत्यर्ह स्तुतिमन्तं वा Sk.
पूजयाम । उच्चारयामेत्यर्थः Sy. स्तुमः Sk.
८. मन्त्ररूपं स्तोत्रम् Sy.
Acharya Shri Kailassagarsuri Gyanmandir
[ १.५.१.२.
अर्क देवम् Sk.
९. सर्वेषां नेत्रे । यद्वा । ... यजमाने Sy. मनुष्याकारम् Sk.
१०. यष्टव्यतया विशेषेण प्रख्याताय Sy. विख्यातम् । सर्वत्राथवा स्तुवते इत्याद्यास्ताद स्वार्थे एव चतुर्भ्यः । अर्च
तिस्तु सामर्थ्यादुच्चारणार्थः Sk. ११. पो M.
१२. प्र is omitted by P. प्रकर्षेण सम्पादयत Sy. प्रापयत । दत्तेत्यर्थः Sk. १३. व इति प्रथमार्थे द्वितीया । पुत्रस्य पौत्रस्य चायं प्रतिनिर्देश ऋत्विजां वा । हे मदीयाः पुत्राः पौत्राश्च ऋत्विजो वा यूयम् Sk.
१४. महं M. प्रौढम् Sy. १५. स्तोत्रम् Sy. सोमलक्षणमन्नम् Sk. १६. आघोषयोग्यम् Sy. स्तोमार्हम् Sk. १७. इन्द्राय । आङ्गूबाई is missing in M.
१८. P. reads नमो भवतांगूषामनुशास० १६. ० साना P.
बलमिवाचरते । अतिबलायेत्यर्थः Sy. २०. रथन्तरादिसाम । तन्निष्पाद्यतामित्यर्थः Sy. सामवचो मन्त्रलक्षणम् Sk. २१. यो० M.
२२. पितृविशेषाः ... पूर्वपुरुषाः Sy. २३. मार्गज्ञाः Sy.
For Private and Personal Use Only
पदमंत्र कृत्स्नस्य जगत आश्रयत्वात् कारणात्मोच्यते । तज्ज्ञा: Sk.
२४. गाः Sy. पणिभिरपहृतास्सतीर्गाः ... प्रतिलब्धवन्तः Sk.
२५. V. Mādhava ignores पूर्वे